________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [-], ---------------- उद्देशक: [-], ---------------- दारं [-1, ---------------- मूलं गाथा ४-७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
प्रज्ञापनायाः मलय. वृत्ती.
॥४-७||
गाथा
तत्र प्रथमं पदं प्रज्ञापनाविषयं प्रश्नमधिकृत्य प्रवृत्तत्वात् प्रज्ञापना १ एवं द्वितीय स्थानानि २ तृतीयं बहुवक्त- प्रज्ञापव्यम् ३ चतुर्थं स्थितिः ४ पञ्चमं विशेषाख्यं ५ षष्ठं व्युत्क्रान्तिः, व्युत्क्रान्तिलक्षणार्थाधिकारयुक्तत्वात ६ सप्तममु- नापदं पच्वास:७ अष्टम सज्ञा ८ नवमं योनिः ९ दशमं चरमाणि चरमाणीति प्रश्नमुद्दिश्य प्रवृत्तत्वात् १० एकादशं मांषा ११ दाभिधेयद्वादशं शरीरं १२ त्रयोदशं परिणामः १३ चतुर्दशं कषायं १४ पञ्चदशमिन्द्रियं १५ षोडशं प्रयोगः १६ सप्तदशं लेश्या निर्देशः. |१७ अष्टादशं कायस्थितिः १८ एकोनविंशतितमं सम्यक्त्वम् १९ विंशतितममन्तक्रिया २० एकविंशतितममवगाहनास्थानं २१द्वाविंशतितमं क्रिया २२ त्रयोविंशतितमं कर्म २३ चतुर्विंशतितमं कर्मणो बन्धकः, तस्मिन् हि यथाश जीवः कर्मणो वन्धको भवति तथा प्ररूप्यते इति तत्तथानाम २४ एवं पञ्चविंशतितमं कर्मवेदकः २५ षड्विंशतितम विदस्य बन्धक इति, वेदयते-अनुभवतीति वेदस्तस्य बन्ध एव बन्धकः, किमुक्तं भवति ?-कति प्रकृतीर्वेदयमानस्य कतिप्रकृतीनां बन्धो भवतीति तत्र निरूप्यते ततस्तद्वेदस्य बन्ध इति नाम २६ एवं कां प्रकृति वेदयमानः कति प्र-18 कृतीर्वेदयति इत्यर्थप्रतिपादक वेदवेदको नाम सप्तविंशतितमम् २७ अष्टाविंशतितममाहारप्रतिपादकत्वादाहारः २८ एवमेकोनत्रिंशत्तममुपयोगः २९ त्रिंशत्तमं 'पासणय'त्ति दर्शनता ३० एकत्रिंशत्तमं सजा ३१ द्वात्रिंशत्तमं संयमः। ३२ त्रयस्त्रिंशत्तममवधिः ३३ चतुखिंशत्तमं प्रविचारणा ३४ पञ्चत्रिंशत्तम वेदना ३५ पत्रिंशत्तमं समुद्घातः ३६ ॥ तदेवमुपन्यस्तानि पदानि । साम्प्रतं यथाक्रमं पदगतानि सूत्राणि वक्तव्यानि, तत्र प्रथमपदगतमिदमादिसूत्रम्
दीप
अनुक्रम [६-९]
HOM
Santaratanamond
३६ अध्ययनानि/(पदानि)-नामानि
~16~