SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, --------------- मूलं [४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनायाः मल- य० वृत्ती. स्थानपदे विकलेन्द्रियस्थान ॥७८॥ [४०] दीप सूक्ष्मनिगोदेषु आयुर्वदा पर्यन्ते मारणान्तिकसमुद्घातेन समवहता आत्मप्रदेशानुत्पत्तिदेशं यावद् विक्षिपन्ति तदा वादरनिगोदपर्याप्तायुरयाप्यक्षीणमिति बादरपर्यासनिगोदा एव समुद्घातगताश्च सकललोकव्यापिनश्चेति समुद्घा- तेन सर्वलोके, खस्थानेन लोकस्यासंख्येयतमे भागे, घनोदध्यादीनां सर्वेषामपि समुदितानां लोकस्यासंख्येयभागमात्रवर्तित्वात् , शेषं सुगमं ॥ (ग्रन्थाग्रं २०००) कहि णं भंते 1 बेइंदियाणं पजत्तापजत्तगाणं ठाणा प०१, गोयमा! उढलोए तदेकदेसभागे अहोलोए तदेकदेसभागे तिरियलोए अगडेसु तलाएसु नदीसु दहेसु बावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निझरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु ससु चेव जलासयेसु जलठाणेसु एत्य गं बेइंदियाण पजतापजत्तगाणं ठाणा प०, उववाएणं लोगस्स असंखेजहभागे, समुग्धाएणं लोगस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजहभागे । कहिणं भंते ! तेइंदियाणं पजतापजतगाणं ठाणा प०१, गोयमा! उहुलोए तदेकदेसभाए अहोलोए तदेकदेसभाए तिरियलोए अगडेसु तलाएम नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु विलपंतियासु उज्झरेसु निझरेसु चिद्धलेसु पल्ललेसु बप्पिणेसु दीवेसु ॥ समुदेसु सवेसु चेव जलासएसु जलठाणेसु एत्थ णं तेइंदियाणं पजत्तापजत्तगाणं ठाणा प० उववाए लोयस्स असंखेअहभागे समुग्धारण लोयस्स असंखेजइमागे सहाणेणं लोयस्स असंखेजाभागे । कहिणं भंते! चरिदियाणं पज्जत्ता अनुक्रम [१९३] 33000082920 । ।। ७८॥ अत्र द्वि-त्रि-चतु: इन्द्रिय जीवानाम् स्थानानि कथ्यते ~160~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy