SearchBrowseAboutContactDonate
Page Preview
Page 1214
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४४-३४७] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३४४ ३४७]] घात केचित्कुर्वन्ति केचिध न कुर्वन्ति इदं त्वावश्याकरण सर्वेऽपि केवरिमः कुर्वन्तीति, सम्प्रणास्सैकापीकरणस्य कालममाणनिरूपणार्थ प्रश्ननिर्वचनसूत्रे आह-पाइसमइए पमित्मदि सुपम, आवर्जीकरणानन्तरं चाव्यवधानेनः कावलिसमुद्घात्तमारभते, स च कतिसामयिका इत्यावहावा तत्सम्यनिरूपणार्थमाह-'फसामइए पमिलादि। सुगम, तत्रा वखिन् समये यस्करोति तदर्शयत्ति--तंजहा-पढमे समए' इत्यादि, पदमपि सुगम, प्रागेक व्याख्यातत्वात नवरमेवं भाषाओं-ययाऽऽवितभिः समयैः ऋमेवात्मप्रदेशानां विचारणं तथैव प्रतिलोमं अमेण संक्षण[मिति, उक्तं तदन्यत्रापि-"उहुंजहो य लोगतनामिणं सो सदेहविक्रम । पतमे समर्थमिदं करेग विकमि। ARIय कवाई ॥१॥ तश्यसमयंमि मंचं चउत्थए लोमपूरणं कुणा। पडिलोमं साहरणं काउं तो दोष देवत्वों ॥२॥"S A[अर्ध्वमश्य लोकान्तगामिनं स खदेहविष्कम्भम् । प्रथमे समये दण्डं करोति द्वितीये च कपाटम् ॥१॥ तृतीये मन्यानं चतुर्थे लोकपूरणं करोति । प्रतिलोमं संहरणं कृत्वा ततो भवति देहस्थः ॥२॥] असिंच समुद्घाते | क्रियमाणे सति को योगो व्याप्रियते तमभिधित्सुराह-से णं भंते ! इत्यादि, तत्र मनोयोगं वाग्योग वा न व्यापारयति, प्रयोजनाभावात् , आह च धर्मसारमूलटीकायां हरिभद्रसूरि:-"मनोवचसी तदान व्यापारवति, प्रयोजनाभावात्" काययोग पुनर्युआन औदारिककाययोगमौदारिकमिश्रकाययोगं कार्मणकाययोग का युनक्ति, न||| शेषं लब्ध्युपजीवनाभावेन शेषस्य काययोगस्यासम्भवात् , तत्र प्रथमे अष्टमे च समये केवलमौदारिकमेप शरीरं व्या-IN गाथा: दीप अनुक्रम [६१४-६१९] ~ 1213~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy