________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
JOUR
प्रत सूत्रांक [३४३]
दीप अनुक्रम [६१३]
माणा जघन्यत उत्कर्षसो वा यथोक्तप्रमाणमायामता क्षेत्रमात्मप्रदेशविश्लिष्टेः पुद्गलैरापूरयन्त्येकस्यां दिशि, नारा
विदिशि, विदिशि तु प्रयत्नान्तरविशेषादात्मप्रदेशदण्डविक्षेपः पुद्गलैरापूरणं च, न च ते प्रयत्नान्तरमारमते प्रयोजना-181 Sभावात् गम्भीरत्वाचेति, माहारकसमुद्घाप्तगतोऽपि च कोऽपि कालं करोति विग्रहेण चोत्पद्यते विग्रहवोत्कर्षत-11
खिसामयिक इति 'एगदिसिं एवइए खेचे फुडे' तथा 'एगसमइएण वा दुसमइएण वा' इत्याधुक्तं, तथा मनुष्याणाRI मेबापमाहारकसमुद्धात इति चतुर्विशतिदण्डकचिन्तोपक्रमे 'एवं मणूसेवि' इत्युक्तं, अस्सायमर्थः-एवं सामा
न्यतो जीषपदे इव मनुष्येऽपि-मनुष्यचिन्तायामपि सूत्रं वक्तव्यं, जीवपदे मनुष्यानेवाधिकृस सूत्रस्य प्रपत्तत्वाद्, अन्येषामाहारकसमुपासासम्मवात् ॥ तदेवं षण्णामपि डामस्थिकानां समुद्घातानामारम्भे जघन्यतः उत्कर्षतो वा यानलामाणं क्षेत्रमात्मविश्विष्टः पुद्गलैपयायोममौदारिकादिशरीराद्यन्तर्गतरापूरितं भवति तावत्प्रमाणमावेदितं, सम्प्र
ति केवलिसमुद्धातविधी यथाखरूपैः पुलावत्प्रमाषस क्षेत्रस्यापूरणमुपजायते तथाखरूपैः पुद्रलेखावत्मापणस क्षेत्रस्यापूरणमनिधित्सुराह
अषमारस्स में भो!भावियप्पणो केवलिसमग्वातेणं समोहयस्स जे चरमा निजरापोग्गला सुटुमा ण ते पोग्गला पं०१ समगाउसो 1, सबलोगंपिय फुसित्ताणं चिति ?, हंता ! गो.1 अणगारस्स भावियप्पणो केवलिसमुग्धाएणं समोहमस्स जे परमा निजरापोग्गला सुहमा ते पोग्गला पं० समणाउसो, सबलोगपिय गं फुसिसाणं चिट्ठति । छउ
~1199~