SearchBrowseAboutContactDonate
Page Preview
Page 1151
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३५] ॥५७३॥ दीप अनुक्रम [६०५] जस्सत्थि जहन्नेणं एको वा दो या तिषिण वा उक्कोसेणं संखेज्जा वा असंखेजा वा अणंता वा' तत्र यो मारणा- ३६ प्रज्ञापनाया: मल- |न्तिकसमुद्घातमन्तरेण कालं कृत्वा नरकादुद्वृत्तः अनन्तरं पारम्पर्येण वा मनुष्यभवं प्राप्य सेत्स्यति न भूयो नरक- घातपदे य.वृत्ती . गामी तस्य न सन्ति पुरस्कृता मारणान्तिकसमुद्घाताः, यः पुनस्तद्भवे वर्तमानी मारणान्तिकसमुद्घातेन कालं कृत्वा नारकादे नरकादुवृत्तः सेत्स्यति तस्सैकः पुरस्कृतो मारणान्तिकसमुद्घातो, यः पुनभूयोऽपि नरकमागत्य सर्वसङ्ख्यया द्वौ मार- नारकत्वाणान्तिकसमुद्घातो गन्ता तस्य द्वी, एवं त्रिप्रभृतयोऽपि भावनीयाः, सङ्घयेयान् वारान् नरकमागन्तुः सबेयाः अस-दीमारणायेयान्वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, एवमसुरकुमारत्वे आलापको वाच्यः, नवरमत्रैवं भावनायो नर Kन्तिकाद्याः कादुत्तो मनुष्यभवं प्राप्य सेत्स्यति यदिवा तस्मिन् भवे मारणान्तिकसमुद्घातमगत्वा मृत्युमासाद्य ततोऽज्यभवे सिद्धि गन्ता तस्यैव न सन्ति, शेषस्य त्वेकादिभावना प्रागिव, व्यन्तरज्योतिष्कवैमानिकेषु यथा नैरयिकस्य, (यथा नैरयिकस्य) नरयिकादिषु चतुर्विंशतिस्थानेषु चिन्ता कृता तथाऽसुरकुमारादीनां वैमानिकपर्यवसानानां चतुर्विशतिदण्डकक्रमेण | कर्तव्या, तदेवमन्यान्यपि चतुर्विंशतिर्दण्डकसूत्राणि भवन्ति, तथा चाह-एवं एए चउवीस चउचीसा दंडगा भाणियबा' इति, उक्तो मारणान्तिकसमुदघातश्चतविशत्या चतुर्विशतिदण्डकसूत्रः, साम्प्रतमेतावत्सवबाकेरेव सूत्रे क्रियसमुद्घातं विवक्षुराह-वेउविए' इत्यादि, वैक्रियसमुद्घातो यथा कपायसमुपातःप्रा प्रतिपादितः तथा निरविशेषो भणितव्यः, केवलं यस्य वैक्रियसमुद्घातो नास्ति वैक्रियलब्धेरेवासम्भवात् तस्य नोच्यते, शेषस्य उच्यते, स | ॥५७३॥ JMEauratanAR. ~1150~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy