________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३५], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३३०]]
प्रज्ञापना- याः मल- यवृत्ती.
द्विविधाः-मायिमिथ्यादृष्टयुपपन्नकाः अमायिसम्यग्दृष्टयुपपन्न काच, तत्र मायानिर्तितं यत्कर्म मिथ्यात्वादिकं तद- वेदना पि माया, कार्य कारणोपचारात् , माया विद्यते येषां ते मायिनः, अत एष मिथ्यात्वोदयात् मिश्या-विपर्यस्ता दृष्टि:- पदं सू. वस्तुतत्त्वप्रतिपत्तिर्येषां ते मिथ्यादृष्टयो मायिनश्च ते मिथ्यादृष्टयश्च मायिमिथ्यारष्ट्रयस्ते च ते उपपन्नकाच मायिमि-18| ३२९ थ्यादृष्ट-धुपपन्नकाः तद्विपरीता अमायिसम्यग्दृष्टथुपपन्नकाः, तत्र येते मायिमिथ्यादृष्टयुपपन्नकास्तेऽपि मिथ्याष्टित्वा-18 देव व्रतयिराधनातोऽज्ञानतपोवशाद्वा वयमेवंविधा उत्पन्ना इति न जानते, ततः सम्यगयथावस्थितपरिज्ञानामावादनिदा वेदनां वेदयमानास्ते वेदितव्याः, ये त्वमायिसम्यग्रएषुपपन्नास्ते सम्यग्दृष्टित्वात् यथावस्थितं स्वरूपं जानन्ति, ततो यां काञ्चन वेदनां वेदयन्ते तां सर्वामपि निदामिति, 'एवं चेव वेमाणियावि' इति एवं-ज्योतिष्फोक्तेन प्रकारेण नैमानिका अपि निदामनिदां च वेदनां वेदयमाना वेदितव्याः, तेषामपि मिथ्याष्टिसम्यग्दृष्टिभेदतो द्विविधत्वात् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां वेदनाख्यं पञ्चत्रिंशत्तमं पदं समाप्तं ॥३५॥
दीप अनुक्रम [५९८]
रaestatist
॥५५८
हरर
Hetauntiarary.org
अत्र पद (३५) "वेदना परिसमाप्तम्
~1120~