SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३५], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३२८] ३५वेदना पदं सू. ३२८ गाथा; प्रज्ञापना अथ पञ्चत्रिंशत्तमं वेदनाख्यं पदं ॥३५॥ या: मलयवृत्ती. पत्ता. तदेवमुक्तं चतुर्विंशत्तमं पदं, सम्प्रति पञ्चत्रिंशत्तममारभ्यते, अस्व चायमभिसम्बन्धः-इहानन्तरपदे वेदपरिणाम- ॥५३॥ विशेषः प्रवीचारः प्रतिपादितः, अत्र तु गतिपरिणामविशेषा वेदना प्रतिपाद्यते, तत्र आदी सकलवक्तव्यतासङ्ग्रहपरे 18| इमे द्वे गाये सीता व दबसरीरा साता तह वेदणा भवति दुक्खा । अभुवगमोवकमिया निदाय अणिदाय नायवा ॥१॥ सायमसायं सो सुहं च दुक्खं अदुक्खममुहं च । माणसरहियं विगलिंदिया उ सेसा दुविहमेव ॥२॥ कइविहा णं भंते ! वेदणा पं०१, गो. तिविहा वेदणा पं०, तं०-सीता उसिणा सीतोसिणा, नेरइया ण भंते ! कि सीतं वेदणं वेदेति उसिणं वे० वे. सीतोसिणं वे० चेदेंति ?, गो० सीतपि वेदणं वेदेति उसिपि वे वे० नो सीतोसिणं वे वे०, केई एकेकपुढवीए वेदणाओ भणंति, रयणप्पभापुढविनेरइयाणं भंते ! पुच्छा, गो.! नो सीतं वेदणं वे उसिणं . वे० नो सीतोसिणं वे. वे०, एवं जाव वालुयप्पभापुढविनेरझ्या, पंकष्पभापुढविनेरयाणं पुच्छा, गो०! सीतंपि वे०० उसिणपि वे० वे०, नो सीतोसिणं पे००,ते पहुयतरागा जे उसिणं वेदणं वेदंति, ते थोवतरागा जे सीतं वेदणं वे०, धूमपभाए एवं चेव दुविहा, नवरं ते बहुतरागा जे सीतं वे००ते थोवतरागाजे उसिणं वे० पदेंति, तमाए य तमतमाए य सीयं वे० ० नी ececeaecse दीप अनुक्रम [५९४-५९६] टायर ॥५५॥ अथ पद (३५) “वेदना" आरब्धम् ~1110~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy