SearchBrowseAboutContactDonate
Page Preview
Page 1108
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ ३२१ -३२७] दीप अनुक्रम [५८७ -५९३] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दार [-], उद्देशक: [-], मूलं [३२१-३२७] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [३४], मुनि दीपरत्नसागरेण संकलित.. आह- 'तत्थ ण' मित्यादि कण्ठ्यं, नवरमदूरसमीपे स्थित्वा अनुत्तरान् — सर्वमनः प्रल्हादजनकतया अनन्य सहशान् उच्चावचान् - प्रबल २तरमन्मथोद्दीपकसभ्यासभ्यरूपान् शब्दान्, सूत्रे नपुंसक निर्देशः प्राकृतत्वात्, समुदीरयन्त्यस्तिष्ठन्ति, शेषं तथैव, 'एवं तत्थ ण'मित्यादि, मनःपरिचारकसूत्रमपि तथैव यावन्मनः परिचारे मनसि कृते सति क्षिप्रमेव ता अप्सरसस्तत्र गता एव सौधर्मेशानदेवलोकान्तर्गतखख विमानस्थिता एव सन्त्योऽनुत्तराणि - परमसन्तोषजनकतया अनन्यसदृशानि उच्चावचानि - कामानुषक्तसभ्यासभ्यरूपाणि मनांसि प्रचारयन्त्यस्तिष्ठन्ति, इह 'तत्यगया चैव समाणीओ' इति वदता देव्यः सहस्रारं यावद् गच्छन्ति न परत इत्यावेदितं द्रष्टव्यं तथा चाह सम्रहणिमूलटीकाकारो हरिभद्रसूरिः- “ सनत्कुमारादिदेवानां रताभिलाषे सति देव्यः सत्यपरिगृहीताः सहस्रारं यावदू गच्छन्ती"ति, तथा स एव प्रदेशान्तरे आह— "इह सोहम्मे कप्पे तासिं देवीणं पलिओममाउगं ताओ तद्देवाणं चेष दवंति, जासिं पुण पलिओ माई समयाहिया ठिई दुसमयतिसमयसंखेज्जासंखेज्जसमयाहिया जाव दसपलिया सोहम्मगदेवीओ ताओ सणकुमाराणं गच्छति, एवं दसपलिओषरि जासिं समयाहिया ठिई जान वीसं पलिया ताओ बंभलोगदेवाणं गच्छति, एवं बीसपलिओवरि जार्सि समयाहिया टिई जाव तीसं पलिया ताओ महासुकदेवाणं गच्छेति, एवं तीसं पलिओवरि जासिं समयाहिया ठिई जाब चत्तालीसं पलिया ताओ आणयदेवाणं तत्थ |ठिया चेव झाणावलंगणं होंति, एवं चत्तालीसं पलिओवरि जार्सि समयाहिया ठिई जाब पंचास पलिया ताओ Eucatur Internation For Parts Only ~ 1107~ wor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy