________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [३१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३१५] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३१५]
|३१संज्ञा
पदं
.
प्रज्ञापना- या वृत्ती. ॥५३॥
३१५
संज्ञिनोऽपि असंज्ञिनोऽपि नो नोसंज्ञिनोअसंज्ञिनः वक्तव्या इति भावः, तत्र पञ्चेन्द्रियतिर्यग्योनिकाः सम्मूछिमाः असंज्ञिनः गर्भव्युत्क्रान्ताः संज्ञिनः, व्यन्तरा असंज्ञिभ्य उत्पन्ना असंजिनः संज्ञिभ्य उत्पन्नाः संजिनः, उभयेऽपि चारित्रप्रतिपत्तेरभावात् नो नोसंझिनोअसंज्ञिनः, ज्योतिष्कवैमानिकाः संजिन एव, नो असंजिनः, असंज्ञिभ्य उत्पादाभावात् , नो नोसंज्ञिनोअसंज्ञिनश्चारित्रप्रतिपत्तेरभावात् , सिद्धास्तु प्रागुक्तयुक्तितो नो संझिनो नाप्यसंज्ञिनः| किन्तु नोसंज्ञिनोअसंजिनः, अत्रैव सुखप्रतिपत्तये सङ्ग्रहणिगाथामाह-'नेरइय' इत्यादि, नैरयिकाः 'तिरिय'त्ति तिर्यपञ्चेन्द्रिया मनुष्या वनचरा-व्यन्तरा असुरादयः-समस्ता भवनपतयः प्रत्येकं संज्ञिनोऽसंज्ञिनश्च वक्तव्याः, एत|चानन्तरमेव भावितं, विकलेन्द्रिया-एकद्वित्रिचतुरिन्द्रिया असंज्ञिनो ज्योतिष्कवैमानिकाः संजिन इति ॥ इति श्रीमलयगिरिविरचितायां प्र० एकत्रिंशत्तमं पदं समासम् ॥ ३१॥
गाथा
दीप अनुक्रम [५७५-५७६]
अथ द्वात्रिंशत्तमं संयमयोगाख्यं पदं ॥३२॥
५३४॥
तदेवमुक्तमेकत्रिंशत्तमं पदं, अधुना द्वात्रिंशत्तमं पदमारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरपदे संज्ञिपरिणा
SARERatunintamatural
| अत्र पद (३१) "संज्ञी" परिसमाप्तम्
अथ पद (३२) "संयत" आरब्धम्
~1072~