SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३०३ -३०४] + गाथा: दीप अनुक्रम [५५० -५५३] प्रज्ञापनाया मल य० वृत्ती. ॥ ४९८ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) - दार [-1, मूलं [ ३०३] + गाथा: पदं [२८]. उद्देशक: [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः अथ अष्टविंशतितमं आहारपदं ॥ २८ ॥ तदेवमुक्तं वेदवेदाख्यं सप्तविंशतितमं पदं, सम्प्रत्यष्टाविंशतितममारभ्यते, तस्य चायमभिसम्बन्धः - इहानन्तरपदे | नारकादिगतिसमापन्नानां कर्मवेदनापरिणाम उक्तः, इह त्वाहारपरिणाम इति, तत्र चेमे सङ्ग्रहणिगाथेसच्चित्ता १ हारट्ठी २ केवति ३ किं वावि ४ सङ्घतो चेव ५ । कतिभागं ६ सबै ७ खलु परिणामे ८ चैव बोद्धवे ॥ १ ॥ एर्गिदियसरी रादी लोमाहारो तहेव मणभक्खी । एतेसिं तु पदाणं विभावणा होंति कातवा || २ || नेरइया णं भंते! किं । सचिताहारा तिहारा मीसाहारा १, गो० ! नो सचिताहारा अचित्ताहारा नो मीसाहारा, एवं असुरकुमारा जाव वेमाणिया, ओरायिसरीरा जाव मणूसा सचिताहारावि अचिचाहारावि मीसाहारावि । नेरइया णं मंते ! आहारट्ठी १, हन्ता आहारडी, नेरइयाण मंते ! केवतिकालस्स आहारट्टे समुप्पज्जति १, गो० ! नेरइयाणं दुविधे आहारे पण्णत्ते, तं०-आभोगनिद्यतिते य अणाभोगनिवत्तिते य, तत्थ णं जे से अणाभोगनिवत्तिते से णं अणुसमयमविरहिते आहार समुप्पञ्जति, तत्थ णं जे से आभोगनिवत्तिते से णं असंखिज्जसमतिए अंतोमुहुत्तिते आहारट्टे समुप्पज्जति, नेरइया णं भंते! किमाहारमाहारेंति, गो० ! दवतो अणतपदेसियातिं खेचओ असंखेजपदेसोगाढातिं कालतो अष्णयरद्वियाति भावओ वण्णमंतातिं गंधमंताई रसमंताई फासमंताई, जाई भावतो वण्णमंताई आहारेति ताई किं एगवण्णातिं आहारेति जाव किं पंचवण्णाई Education International अथ (२८) आहार पदे उद्देशक: (१) आरब्धः For Pasta Lise Only अथ पद (२८) "आहार" आरब्धम् ~1000~ ১৬১৬/৩ 20 २८आहा रपदे उहे शः १नारकाणामा४ हारादि सू. ३०३ ॥ ४९८ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy