________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्तिः [१], ................---.---- उद्देशक: -1, ............... मूल [४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
KAA
प्रत सूत्रांक [४१]
सर्वविदोऽपि कैश्चित्सिद्धा इष्यन्ते ततो मा भूत्तेषु संप्रत्यय इति तदपोहायाह-'बुध्यन्ते' निरावरणत्वात्केवलावबोधेन समस्तं वस्तुजा
तम्, एते चासिद्धा अपि भवस्थ केवलिन एवंभूता वर्तन्ते तत्र मा भूदेतेष्वेव प्रतीतिरित्याह-'मुच्यन्ते' पुण्यापुण्यरूपेण कृच्छ्रेण कदिमणा, एतेऽपि चापरिनिर्वृत्ता एव परैरिष्यन्ते--मुक्तिपदे प्राप्ता अपि तीर्थनिकारदर्शनादिहागच्छन्तीति वचनात् , ततो मा भूत्तद्गोचरा
मन्दमतीनां धीरित्याह-परिनिर्वान्ति' बिध्यातसमस्तकर्महुतवहपरमाणवो भवन्तीति, किमुक्तं भवति ?-सर्वदुःखाना शारीरमानस
भेदानामन्त-विनाशं कुर्वन्ति, अत एव गत्यागतिद्वारे चतुरागतिका: पञ्चगतिकाः, सिद्धगतावपि गमनात्, 'परीताः' प्रत्येकशरीसारिण: 'सहपेयाः' सयेयकोटीप्रमाणत्वात् प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं मणुस्सा' । अधुना देवानाह
से किं तं देवा?, देवा चउब्चिहा पण्णता, तंजहा-भवणवासी वाणमंतरा जोइसिया वेमाणिया। से किंतं भवणवासी,२दसविधा पण्णत्ता, तंजहा-असुरा जाव थणिया, से तं भवणवासी । से किं तं वाणमंतरा,२ देवभेदो सब्बो भाणियब्बो जावते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजत्ता य, तओ सरीरगा-वेउब्विए तेयए कम्मए । ओगाहणा दुविधाभवधारणिज्जा य उत्तरवेउब्विया य, तत्व णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजभार्ग उक्कोसेणं सत्त रयणीओ, उत्तरवेउब्विया जहन्नेणं अंगुलसंखेजति उक्कोसेणं जोयणसयसहस्सं, सरीरगा छपहं संघयणाणं असंघयणी वट्टी व छिरा व पहारू नेव संघयणमस्थि, जे पोग्गला इट्ठा कंता जाव ते तेसिं संघायत्ताए परिणमंति, किंसंठिता?, गोयमा! दुविहा प.
दीप
%
अनुक्रम
[४९]
----
अथ देव-जीवानाम् भेदा: प्ररुप्यते
~ 98~