________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
मलयगि-18
[२४९]
दीप अनुक्रम [३७४]
श्रीजीया-दापर्यवसितः, तत्रानाथपर्यवसितोऽभव्यः सायपर्यवसितः सिद्धः ॥ साम्प्रतमन्तरमाह-चरिमस्स णं भंते !' इत्यादि प्रभसूत्र सुगम, IF९ प्रतिपत्ती जीवाभि | भगवानाह-गौतम! अनादिकख सपर्यवसितस्य नास्त्यन्तरं, चरमवापगमे सति पुनश्चरमवायोगात्, अचरमस्याप्यनाथपर्यवसितस्य सर्वजीव साद्यपर्यवसितस्य वा नास्त्यन्दरं अविद्यमानचरमत्वात् । अल्पबहुवे सर्वस्तोका अचरमाः, अभव्यानां सिद्धानामेव चाचरमत्त्वात् , 16
मलान चरमेतर० रीयावृत्तिः चरमा अनन्तगुणाः, सामान्यभन्यापेक्षमेतत् , अन्यथाऽनन्तगुणत्वायोगात , आह च मूलटीकाकार:-"चरमा अनन्तगुणाः,
सम्यग्दसामान्यमव्यापेक्षमेतदिति भावनीय, दुर्लक्ष्यः सूत्राणां विषयविभागः" इति । सम्प्रत्युपसंहारमाह-'सेत्तं दुविहा' ते एते द्विविधाः | ॥४४४॥
टयादि सर्वजीवाः, अत्र कचिद्विविधवकव्यतासह निगाथा--"सिद्धसईदियकाए जोए वेए कसायलेसा य । नाणुवओगाहारा भाससरीरी|| य चरमो य ॥ १॥" सम्प्रति त्रिविधवक्तव्यतामाह
उद्देशः२
सू०२४८तस्थ णं जे ते एबमाहंसु तिविहा सव्वजीवा पण्णत्ता ते एवमासु, तंजहा-सम्मदिट्ठी मि
२४९ पछादिट्ठी सम्मामिच्छादिट्टी। सम्मदिट्टी णं भंते! कालओ केवचिरं होति?, गोयमा! सम्मदिट्टी दुविहे पण्णत्ते, तंजहा-सातीए वा अपनवसिए साइए वा सपजयसिए, तत्थ जे ते सातीए सपजवसिते से जहा अंतो० उक० छावहि सागरोवमाइं सातिरेगाई, मिच्छादिट्ठी तिविहे साइए वा सपजवसिए अणातीए वा अपजवसिते अणातीए वा सपञ्जवसिते, तस्थ जे ते सातीए सपजपसिए से जह• अंतो० उक० अणंतं कालं जाव अवडं पोग्गलपरियह देसूर्ण
1॥४४४॥ सम्मामिच्छादिट्ठी जह० अंतो. उफ. अंतोमुहुत्तं ॥ सम्मदिहिस्स अंतरं साइयस्स अपज्जब
XKORORSC
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं अत्र सर्वजीव-प्रतिपत्ति: १-द्विविधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: २-त्रिविधा) आरब्धा:
~891~