________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [७], --------------------- उद्देशक: [-], ------------------- मूलं [२४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२४१]
XAMKARACANCCCRPCSCRICKR
दीप अनुक्रम [३६६]
अथ सप्तमी प्रतिपत्तिः तदेवमुक्ता सप्तविधप्रतिपत्तिरधुना क्रमप्राप्तामष्टविधप्रतिपत्तिमाहतत्थ जे ते एवमाहंसु-अट्ठविहा संसारसमावण्णगा जीवा ते एवमाहंसु-पढमसमयनेरतिया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमगुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसमयदेवा ॥ पढमसमयनेरइयस्स णं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! पढमसमयनेरइयस्स जह० एक समयं उको० एकं समयं । अपढमसमयनेरइयरस जहा दसवाससहस्साई समऊणाई उकोसेणं तेत्तीसं सागरोवमाई समऊणाई । पढमसमयतिरिक्खजोणियस्स जह० एकं समयं उको एक समयं, अपढमसमयतिरिक्खजोणियस्स जह खुड्डागं भवग्गणं समऊर्ण उको० तिन्नि पलिओचमाई समऊणाई, एवं मणुस्साणवि जहा तिरिक्खजोणियाणं, देवाणं जहा रतियाणं ठिती ।। णेरडयदेवाणं जचेव ठिती सचेव संचिट्ठणा दुबिहाणवि । पढमसमयतिरिक्खजोणिए णं भंते! पढकालओ केवचिरं होति?, गोयमा! जह० एक समयं उको एक समयं, अपढमतिरिक्खजोणियस्स जह खुट्टागं भवग्गहणं समऊणं उकस्सेणं घणस्सतिकालो। पढमसमयमणुस्साणं जह० उ० एफ समयं,
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
अथ सप्तमी "अष्टविधा" प्रतिपत्ति: आरब्धा:
~860~