________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [५], --------------------- उद्देशक: -, --------------------- मूलं [२३९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [२] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
A
प्रत सूत्रांक [२३९]
प्रतिपत्ती नैरयिक|स्थित्यादि उद्देशः२ सू०२४०
CCree
दीप अनुक्रम [३६४]
श्रीजीवा- तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, एकैकस्मिन् निगोदेऽनन्तानामणूनों सद्भावात् , तेभ्यो बादरनिगोदा अपर्याप्ताः जीवाभि प्रदेशार्थतयाऽसोयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसोयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता: प्रदेशार्थ-
दातया सहयगुणाः, अत्र युक्तिर्निगोदानां प्रदेशाधतया चिन्तायामिव, उपसंहारमाह-'सेत्त'मित्यादि, एते षड्विधसंसारसमापनका रीयावृत्तिः जीवाः ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां पञ्चम्यां प्रतिपत्ती पड्विधप्रतिपत्तिः ।। ॥४२७
अथ षष्ठी प्रतिपत्तिः तदेवमुक्ता षड्विधप्रतिपत्तिः, अधुना क्रमप्राप्तां सप्तविधप्रतिपत्तिमाह
तत्थ जे ते एवमाहंसु सत्तविहा संसारसमावण्णगा ते एवमाहंसु, तंजहा-नेरइया तिरिक्खा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ॥णेरतियस्स ठिती जहन्नेणं दसवाससहस्साई उक्कोसेणं तेत्तीस सागरोवमाई, तिरिक्खजोणियस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलिओवमाई, एवं तिरिक्खजोणिणीएवि, मणुस्साणवि मणुस्सीणवि, देवाणं ठिती जहा णेरइयाण, देवीणं जहपणेणं बसवाससहस्साई उक्कोसेणं पणपण्णपलिओवमाणि । नेरइयदेवदेवीणं जचेव ठिती सच्चेव संचिट्ठणा । तिरिक्खजोणिणीणं जहन्नेणं अंतोमु० उक्को तिनि पलिओवमाई पुब्बकोडिपुहुत्तमन्भहियाई। एवं मणुस्सस्स मणुस्सीएवि ॥णेरइयस्स अंतरं जह० अंतो
CCACAEROLOCALCCC
॥॥४२७॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं अत्र पञ्चमी "षविधा" प्रतिपत्ति: परिसमाप्ता: अथ षष्ठी "सप्तविधा" प्रतिपत्ति: आरब्धा: *** संसारिजीवानाम् सप्तविधत्वेन प्ररुपणं- नैरयिक, मनुष्य, मनुष्यस्त्री, तिर्यञ्च, तिर्यञ्चस्त्री, देव, देवी अधिकार: आरभ्यते
~857~