________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [3], ---------------------- उद्देशक: [(वैमानिक)-२], --------------------- मूलं [२१०-२१५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२१०-२१५]
संहनन
सू०२१४
दीप
श्रीजीवा- नापि केनाप्यपहृताः स्युः, तथा चाह-'नो चेव णं अवहिया सिया' एवं निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवाः, 'आण-18 जीवाभियपाणयारणअचएम' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! आनतप्राणतारणारुयुतेषु कल्पेषु देवा असाषयाः, ते पा मलयगि-1 समये समये एकैकापहारेणापहियमाणा: पल्योपमस्य-क्षेत्रपल्योपमस्स सूक्ष्मस्थासङ्खयेयभागमात्रेण कालेनापहियन्ते, किमुक्तं भवति रीयावृत्तिः -सूक्ष्मक्षेवपल्योपमासयभागे यावन्तः समयास्तावत्प्रमाणास्ते भवन्तीति, एवं प्रैवेयकदेवा अनुत्तरोपपातिनोऽपि वाख्याः ।। स-18
[म्प्रति शरीरावगाहनामानप्रतिपादनार्थमाह-सोहम्मीसाणेसुण भंते!' इत्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्दवाना 'किम॥४०॥
संस्थाने |हालया' इति किं महती शरीरावगाहना प्रज्ञप्ता?, भगवानाह-गौतम! द्विविधा प्राप्ता, लद्यथा-भवधारणीया उत्तरक्रिया च, तत्र या सा भवधारणीया सा जघन्यतोऽङ्गलासयमागमात्रा उत्कर्षतः सप्त रत्नयः, तत्र या सा उत्तरक्रिया सा जघन्यतोऽङ्गुलस्य स-18 देववर्णादि लयेयं भागं यावत् न त्वसमेयं तथाविधप्रयत्नाभावात् , उत्कर्षत एक योजनशतसहस्रं, एवं तावद्वाच्यं यावदच्युतकल्पो, नवरं स-1
सू० २१५ नत्कुमारमाहेन्द्रयोरुत्कर्षतो भवधारणीया षड् रत्त्रयः, ब्रह्मलोकलान्तकेषु पञ्च, महाशुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेषु त्रयः, 'गवेजगदेवा णं भंते! इत्यादि, मैवेयकदेवानां भदन्त ! किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह-गौतम! अवेयकदेवानामेकं भवधारणीयं शरीरं प्राप्तं न तूत्तरवैक्रियं, शक्तौ सत्यामपि प्रयोजनाभावात्तदकरणात् , तदपि च भवधारणीयं जघन्यतो|ऽङ्गुलासययभागमात्रमुत्कर्षतो द्वौ रनी, एवमनुत्तरोपपातसूत्रमपि वक्तव्यं, नवरमुत्कर्षत एका रनिरिति वाच्यम् । सम्प्रति संहन-11 नमधिकृत्याह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीराणि 'किंसंहननानि कि संहननं येषां तानि तथा 8 प्राप्तानि ?, भगवानाह-गौतम! पण्णां संहननानामन्यवमेनापि संहननेनासंहननानीति, संहननस्यास्थिरचनासकलात् तेषां चास्थ्या
अनुक्रम [३२७-३३२]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-वैमानिकदेवाधिकारस्य उद्देश: २ इति वर्तते, तत् स्थाने मुद्रण-दोषात् उद्देश: १ इति मुद्रितं
~803~