________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [१], ------------------------- उद्देशक: [-], ---------------------- मूलं [३६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[३६]
श्रीजीवा णमाई, सेत्तं दुखुरा । से कि तं गंडीपया ?, गंडीपया अणेगविहा पण्णत्ता, तंजहा-इत्थी हस्थिपूयणा मंकुणहत्थी खग्गा गंडा, १प्रतिपत्तौ जीवाभिजे यावण्णे तहप्पगारा, सेत्तं गडीपया । से किं तं सणफया', २ अणेगबिहा पण्णता, तंजहा-सीहा बग्घा दीदिवा अच्छा तरच्छा समूच्छिममलयगि- परस्सरा सीयाला सुणगा कोकंतिया ससगा चित्तगा चित्तलगा, जे यावण्णे तहप्पकारा ॥" इति, तत्र प्रतिपदमेकः खुरो येषां ते | | पश्चेन्द्रियरीयावृत्तिः एकखुरा:-अश्वादयः, प्रतिपादं द्वौ खुरौ-शफौ येषां ते द्विखुरा-उष्ट्रादयः, तथा च तेषामेकैकस्मिन् पादे द्वौ द्वौ शफी दृश्येते, गण्डीवतियश्चः
पदं येषां ते गण्डीपदा:-हस्त्यादयः, सनखानि-दीर्घनखपरिकलितानि पदानि येषां ते सनखपदा:-धादयः, प्राकृतत्वाच 'सणफया' ॥३८॥
इति सूत्रे निर्देश:, अश्वादयस्लेत दाः केचिदतिप्रसिद्धत्वात्स्वयमन्ये च लोकतो वेदितव्याः, नवरं सनखपदाधिकारे द्वीपका:-चित्रका
अच्छा:-कक्षाः परासरा:-सरभाः कोकन्तिका-लोमठिकाः चित्ता चित्तलगा आरण्यजीवविशेषाः, शेषास्तु सिंहव्याधतरक्षशृगालशुनPolककोलशुनशशका: प्रतीताः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्र शरीरादिद्वारकलापसूत्रं च जलचरवदावनीयं, नवरमवगाहना
द्वारे जघन्यतोऽवगाहना अङ्गलासयेयभागप्रमाणा उत्कृष्टा गम्यूतपृथक्त्वं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतश्चतुरशीति वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह-'सेत्तं चउप्पयथलयरसमुच्छिमपंचिंदियतिरिक्खजोणिया' ।। अथ के ते परिसर्पस्थल पर
संमूछिमपञ्चेन्द्रियतिर्यग्योनिका: १, २ द्विविधाः प्रज्ञप्ताः, तद्यथा-'एवं भेदो भाणियब्बो' इति, एवम्' उक्तेन प्रकारेण यथा प्रज्ञासापनायां तथा भेदो वक्तव्यो यावत् 'पज्जत्ता य अपज्जता य स चैवम्-'जहा-उरपरिसप्पथलयरसमुच्छिमपञ्चेन्दियतिरिक्खजो
णिया य भुवपरिसप्पथलयरसमुच्छिमपश्चिदियतिरिक्खजोणिया य" सुगम, नवरम् उरसा परिसर्पन्तीत्युर:परिसर्पा:-सर्पादयः, भुजाभ्यां परिसर्पन्तीति भुजपरिस-नकुलापयः, शेषपदसमासः प्राग्वत्, “से कि उरपरिसप्पथलयरसमुच्छिमपश्चिदियतिरि
दीप अनुक्रम
4.COP
[४४]
Email
~ 79~