________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [२०१-२०४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०१-२०४]
जहा चंदस्स णवरिं सूरवर्डिसए विमाणे सूरंसि सीहासणंसि, तहेव सब्वेसिपि गहाईणं चत्तारि
अग्गमहिसीओ० तंजहा-विजया वेजयंती जयंती अपराजिया, लेसिपि तहेव । (मू० २०४) 'जंबूदीवे णं भंते ! दीये'इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे तारावास्ताराया एतदन्तरं कियाधया प्रज्ञप्तम् ?, भगवानाह-गौतम!| सद्विविधमन्तरं प्रज्ञान, तद्यथा-व्यापातिम निर्व्याघातिमं च, व्याहननं व्याधात:-पर्वतादिस्खलनं तेन निर्वृत्तं व्यापातिम भावादिम' इति इमप्रत्ययः, निळघातिम-व्याघातिमान्निर्गत स्वाभाविकमित्यर्थः, तत्र यन्निाधातिमं तजघन्येन पञ्च धनु:शतानि उत्कर्षतो द्वे गब्यूते, तत्र यद् व्याघातिम तजघन्येन द्वे योजनशते 'षट्पष्टे षट्पट्याधिके, एतच निषधकूढादिकमपेक्ष्य थेदितव्यं, तथाहिनिषधपर्वतः स्वभावादप्युच्चैश्चत्वारि योजनशतानि तस्योपरि पञ्च योजनशतोचानि कूटानि, तानि च मूले पञ्च योजनशतान्यायाम| विष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पश्वसप्तत्यधिकानि उपर्यतृतीयानि योजनशवानि, सेषां चोपरितनभागसमणिप्रदेशे तथाजगरस्वाभाच्यादृष्टावष्टौ योजनान्युभवतोऽवाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जघन्यतो व्याधातिममन्तरं हे योजनशते षषष्यधिक भवति, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्वाचवारिंशदधिके, एतश मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेल| दंश योजनसहस्राणि मेरोचोभयतोऽबाधया एकादश योजनशतान्येकविंशत्यधिकानि, तत: सर्वसङ्ख्यामीलने द्वादश योजनसहस्राणि द्वे च योजनशते द्वाचत्वारिंशदधिके, कचित्सर्वत्र 'वाघाइए निव्वाघाइए' इति पाठस्तत्र व्याघातो-यथोक्तरूपोऽस्यास्तीति व्याघातिकम्, 'अतोऽनेकस्वरादिति मत्वर्थीय इकप्रत्ययः, व्याघातिकान्निर्गतं निल्चातिकमिति ॥ 'चंदस्स णं भंते !' इत्यादि, चन्द्रस्य भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य 'कति' कियत्सयाका अग्रमहिण्य: प्रज्ञाप्ता:?, भगवानाह-गौतम! चतस्रोऽयमहिध्यः प्राप्ताः,
दीप अनुक्रम [३१८-३२१]
~~770~