________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ------ ------------- उद्देशक: [(द्विप्-समुद्र)], ---------- मूलं [१८५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
त्रिप्रत्यव
[१८५]
उद्देशः२
%
दीप अनुक्रम [२९६
श्रीजीवा-वृक्षनामानि यानि च पृथिव्याः "पुढवीसकरावालुया उ उबले सिला य लोणूस” इत्यादि पत्रिंशझेदाभिन्नाया निधीनां नवानां रखाना
आना प्रतिपत्तो जीवाभिचतुर्दशानां चक्रवर्तिसम्बन्धिनां वर्षधरपर्वताना-शुलहिमवदादीनां व्हदाना-पद्ममहापमानां नदीना-शासिन्धुप्रभृतीनां महानदीना मलयगि- अन्तरनदीनां च विजयानां-कच्छादीनां द्वात्रिंशतो वक्षस्कारपर्वतानां-माल्यबदादीनां कस्पाना-सौधर्मादीनां द्वादशानाम इन्द्राणारीयाशिल शादीनां दशानां कुरूणां-देवकुशात्तरकुरूणां मन्दर स्य-रोभावासाना-शकादिसम्बन्धिना मेरुमलासनादीनां भवनपत्यादिसम्प-1
पसमुद्राः 18|न्धिनां च फूटाना-नुहहिमबदादिसम्बन्धिना नक्षत्राणां-कृत्तिकादीनामष्टाशिनेः चन्द्रागां सूर्याणां च नामानि तानि सीण्यपिटा ॥२६८॥ द्वीपसमुद्रेपु त्रिप्रत्यवताराणि वक्तव्यानीति दिदर्शविपुराह-एवं हारदीये' इत्यादि, एवं च हारो द्वीपो हारोदः समुद्रः, हारबरो
द्वीपो हारवरः समुद्रः, हारबरावभासो द्वीपो हारवरावभास: समुद्रः, द्वीपसमुद्रवक्तव्यता पूर्ववन, नवरं हारे द्वीपे हारभद्रहारमहा-16 हाभद्रौ देवी हारे समुद्रे हारवरहारमहावरी, हावरे द्वीपे हारवरभद्रहारवरमहाभद्री, हारवरे समुद्रे हारवरहारवरमहावरी, हारवरावभासे |
द्वीपे हारवरावभासभद्रहारवरावभासमहाभद्रौ, हारवरावभासे समुद्रे हास्वरावभासवरहारवरावभासनहावरी । एवं शेषाणामप्याभरणनामा विप्रसवतारो वक्तव्य:-अहारो द्वीपः अर्द्धहार: समुद्रः, अर्द्धदारबरो द्वीपः अर्द्धहारबरः समुद्रः, अद्धहारवरावभासो द्वीपः अर्द्धहारवरावभास: समुद्रः, कनकाबलिद्वीपः कनकायलिसमुद्रः, कनकावलिवरो श्रीपः कन०६० समुद्रः, कनकावलिवरावभासो द्वीपः कनकावलिवरावभासः समुद्रः, राबलिद्वीप: रबावलिः समुद्रः, रमावलिवरो द्वीप: रावलिवरः समुद्रः, रत्नावलीवरावभासो| द्वीपः रत्नावलीपरावभास: समुद्रः मुक्तावली द्वीप: मुक्तावली समुद्रः मुक्तावलीवरो द्वीपः मुक्तावलीवरः समुद्रः मुक्तावलिवरावभासो द्वीपो
॥३६८ मुक्तावलिवरावभासः समुद्रः । वस्तुनामचिन्तायामपि आजिनो द्वीपः आजिन: समुद्रः, आजिनवरो द्वीप: आजिनवरः समुद्रः, आ-17
%
-३००]
%
4%
JEscam
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~ 739~