________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [१], ------------------------- उद्देशक: -1, ---------------------- मूलं [३२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
मतिपत्ती
नारकाः
प्रत सूत्रांक
सू० ३२
[३२]]
दीप
श्रीजीवा-
1वसिद्धान्तसारो वावदूकः सिद्धान्तबाहुल्यमामनः ख्यापयन्ने प्रललाप-'सुत्ते सत्तिविसेसो संघयणमिहऽद्विनिचयो"ति, इति सोऽपा- जीवाभिकीर्णो द्रष्टव्यः, साक्षादत्रैव सूत्रे अस्थिनिश्चयात्मकस्य संहननस्याभिधानात् , अध्यभावे संहननप्रतिषेधादिति । अपरस्त्वाह-नैरयिकामलयगि
लणामस्थ्यभावे कर्थ शरीरबन्धोपपत्तिः १, नैष दोषः, तथाविधपुदलस्कन्धवत् शरीरबन्धोपपत्तेः, अत एवाह-'जे पोग्गला अणिवा रीयावृत्तिः इत्यादि, ये पुद्गला: 'अनिष्टाः' मनस इच्छामतिक्रान्ताः, तत्र किश्चित्कमनीयमपि केषाश्चिदनिष्टं भवति तत आह-न कान्ता: अ-18
कान्ता-अकमनीयाः, अत्यन्ताशुभवर्णोपेतत्वात् , अत एव न प्रियाः, दर्शनापातकालेऽपि न प्रियबुद्धिमालन्युत्पादयन्तीति भावः, ॥३४॥
'अशुभाः' अशुभरसगन्धस्पर्शालकत्वात् , 'अमनोशा:' न मनःप्रहादहेतवो, विपाकतो. दुःखजनकलात् , अमनापा:-- जातुचिदपि भोज्यतया जन्तूनां मनास्याप्नुवन्तीति भावः, ते तेषां 'सङ्घातत्लेन' तधारूपशरीरपरिणतिभावेन परिणमन्ति । संस्थानद्वारे तेषां शरीराणि भवधारणीयानि उत्तरवैकुर्विकाणि च हुण्डसंस्थानानि वक्तव्यानि, तथाहि-भवधारणीयानि तेषां शरीराणि भवस्वभावत एवं निर्मूलबिलुप्तपक्षोत्पाटितसकलपीवादिरोमपक्षिशरीरकवदतिबीभत्सहुण्डसंस्थानोपेतानि, यान्यप्युत्तरवैक्रियाणि तानि यद्यपि शुभानि वयं विकुर्विघ्याम इत्यभिसन्धिना विकुक्तुिमारभन्ते तथाऽपि तानि तेषामत्यन्ताशुभतथाविधनामफमोदयतोऽतीवाशुभतराण्युपजायन्ते इति तान्यपि हुण्डसंस्थानानि । कषायद्वारं सज्ञाद्वारं च प्राग्वत्, लेश्याद्वारे आद्यास्तिस्रो लेश्याः, तत्राययोईयोः पृथिव्योः कापोतलेश्या, तृतीयस्यां पृथिव्यां केधुचिन्नरकावासेषु कापोतलेश्या शेषेषु नीललेश्या, चतुयो नीललेश्या, पञ्चम्यां केषुचिन्नरकावासेषु नीललेश्या, शेषेषु कृष्णलेश्या, षष्ठयां कृष्णलेश्या, सप्तम्यां परमकृष्णलेश्या, उक्त व्याख्यामज्ञप्ती-काऊ य दोसु तइ
१ कापोती न इयोस्तृतीयस्यां मिश्रा नीला चतुयौं । पम्या मिधा कृष्णा ततः परमकृष्णा ॥१॥
अनुक्रम
[४०]
॥३४॥
~71~