________________
आगम
(१४)
“जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------- उद्देशकः [(विप्-समुद्र)], - ---------- मूलं [१८०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [२] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[१८०]
-१
१०
दीप अनुक्रम [२८९-२९१]
श्रीजीवा- वण्णावासे पन्नत्ते, संजहा-वइरामया नेमा रिद्वामया पइट्ठाणा वेरुलियामया खंभा सुवण्णरुपमया फळगा बइरामया संधी लोहियक्व- प्रतिपत्तो जीवाभि मइओ सूईओ नाणामणिमया अवलंबणा अवलंवणवाहाओ पासाईया दरसणिजा अभिरुवा पडिरुत्रा, तेसि पं तिसोवाणपडिरूवगाणं 31 पुष्करमलयगि-16 |पुरतो पत्तेयं २ तोरणा पण्णता, ते ण तोरणा नाणामणिमया नाणामणिमएमु खंभेसु उवनिविट्ठा विवि मुत्ततरोबचिया विविहतारारू- वारणाः रीयावृत्तिः वोववेया ईहामिगउसभतुरगनरमगरविहगबालगकिन्नरककसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरखेड्यापरिंगयाभिरामा | उद्देशः२
विजाहरजमलजुगलजंतजुत्ताविव अञ्चीसहस्समालिणीया रुबगसहस्सकलिया भिसमाणा भिभिसमाणा चक्बुहोयणलेसा सुहफासासू० १८० सस्सिरीया पासाईया दरिसणिजा अभिरूवा पडिरुवा, तेसि ण तोरणार्ण उवरि अट्ठह मंगलगा पन्नत्ता, तंजहा-सोस्थियसिरिवछनंदियावत्तवद्धमाणगमदासणकलसमल्छदापणा सन्धरयणामया अच्छा जाव पडिरूवा । तेसि ण तोरणाणं उबार वहवे किण्ह-11 चामर झवा नीलचामरझया लोहियचामरझया हालिद चामरज्झया सुकिल्लचामरज्झ या अच्छा सहा रुप्पपट्टा बरामयदंडा जल-18 यामलगंधिया मुरम्मा पासाईया दरसणिजा अभिल्या पतिरूवा । तेसि णं तोरणाणं उबरि बहवे छत्ताइन्छता पड़ागाइपडागा घंटा-1 जुयला उप्पलहत्थया कुमुयहत्वया नलिणहत्थगा सुभगहत्थगा सोगंधियहत्यगा पोंडरियहत्थगा महापोंडरीयहत्यगा सतपत्तहत्वगा| सहस्सपत्तहस्थगा सयसहस्सपत्तहत्थगा सव्वरयणामया अच्छा सहा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पका निकडच्छाया | सप्पभा सस्सिरीया सउज्जोया पासाईया दुरिसणिजा अभिरुवा पडिरूवा ।” अस्य व्याख्या पूर्ववत् । तासि जे खुट्टाखुहियाणे वावीण युस्खरिणीर्ण जाव बिलपतिवाणं तस्य तस्थ देसे तहि तहिं वहये उपायपवगा निययपन्वयगा जगतीपषयगा दारुपायगा मंडगा|PIR५॥ दगमंडवगा दकमालगा दगपासाया उसङगा खडखडगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव पडिम्बा । इनि प्रा
-
---
-
9%84-
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~ 703~