________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [१], ------------------------- उद्देशक: [-], ---------------------- मूलं [३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
श्रीजीवाजीवाभि० मलय गिरीयावृत्तिः
[३२]]
॥३३॥
दीप
पपणत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउब्बिया य,तत्थ णं जे ते भवधारणिज्जा ते हुंडसंठिया, .
४१ प्रतिपत्तौ तत्थ णं जे ते उत्तरवेविया तेवि हुंडसंठिता पण्णत्ता, चत्तारि कसाया चत्तारि सपणाओ
नारकाः तिण्णि लेसाओ पंचेंदिया चत्तारि समुग्धाता आइल्ला, सन्नीवि असन्नीवि, नपुंसकवेदा, छप्प
३२ जत्तीओ छ अपज्जत्तीओ, तिविधा दिट्ठी, तिन्नि दंसणा, णाणीवि अपणाणीवि, जे णाणी ते नियमा तिन्नाणी, तंजहा-आभिणियोहियणाणी सुतणाणी ओहिनाणी, जे अण्णाणी ते अत्धेगतिया दुअण्णाणी अत्थेगतिया तिअण्णाणी, जे य दुअण्णाणी ते णियमा मइअण्णाणी सुयअपणाणी य, जे तिअण्णाणी ते नियमा मतिअण्णाणी य सुयअपणाणी य विभंगणाणी घ, तिविधे जोगे, दविहे उवओगे, छहिसिं आहारो, ओसणं कारणं पडच वण्णतो कालाई जाव आहारमाहारैति, उववाओ तिरियमणुस्सेसु, ठिती जहन्नेणं दसवाससहस्साइं उक्कोसेणं तित्तीसं सांगरोवमाई, दुविहा मरंति, उबवणा भाणियब्वा जतो आगता, णवरि संमुच्छिमेसु पडिसिद्धो, दुगतिया दुआगतिया परित्ता असंखेना पण्णत्ता समणाउसो!, से तं नेरइया ॥ (सू०३२) अथ के ते नैरविकाः', सूरिराह-रयिकाः सप्तविधाः प्रज्ञप्ता:, तद्यथा-रत्नप्रभापूथिवीनरयिका यावत्करणात शर्कराप्रभापूथियी-IN || नरयिकाः बालुकाप्रभावित्रीनरयिकाः पङ्कप्रभागृषिवीनरयिकाः धूमप्रभापृथिवीनैरयिका: तमःप्रभापूथिवीनैरयिका इति परिप्रहः । अधःसप्तमपृथिवीनैरयिकाः, ते समासतो' इत्यादिपर्याप्तापर्याप्तसूत्र सुगमम् । शरीरादिद्वारप्रतिपादनार्थमाह-'तेसि णं भंते !' इत्यादि,8
अनुक्रम
ACCURATES
[४०]
Jatica
ll
~69~