________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ------ ----------- उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
प्रतिपत्ती पुष्करवरपुष्करोदघरुणवरवरुणोदाः उद्देशः२ सू० १८०
[१७९]
दीप अनुक्रम
श्रीजीवा- इत्यर्थः, मन्दलेश्या, एतग विशेषणं सूर्यान् प्रति, तथा च एतदेव व्याचष्टे-'मन्दातपलेश्याः' मन्दा नात्युष्णखभावा आतपरूपा] जीवाभि
लेश्या-रश्मिसातो येषां ते तथा, पुनः कथम्भूताश्चन्द्रादित्या:? इत्याह-'चित्रान्तरलेश्याः' चित्रमन्तरं लेश्या च येषां ते तथा, मलयगि-हाभावार्थश्रास्य पदस्य प्रागेवोपदर्शितः, त इन्धम्भूताश्चन्द्रादित्याः परस्परमवगाडाभिर्लेश्याभिः, तथाहि--चन्द्रमसा सूर्याणां च प्रत्येक रीयावृत्तिः लेश्या योजनशतसहसप्रमाणविस्तारा, चन्द्रसूर्याणां च सूचीपतया व्यवस्थितानां परस्परमन्तरं पञ्चाशद् योजनसहस्राणि, ततश्चन्द्र-14
प्रभासम्मिाः सूर्यप्रभाः सूर्यप्रभासम्मिश्नाश्च चन्द्रप्रभाः इतीत्थं परस्परमवगाढाभिलेश्याभिः कूटानीव-पर्वतोपरिव्यवस्थित शिस्त्ररा-15 ॥३४७॥
णीव 'स्थानस्थिताः' सदैवैकन खाने स्थितास्तान् तान् प्रदेशान् स्वस्खप्रत्यासन्नान् उद्योतयन्ति अवभासयन्ति तापन्ति प्रकाश-15 यन्ति ।। 'तेसि णं भंते ! देवाणं जाहे इंदे चयई'यादि प्राम्यन् ।।
पुक्खरवरपणं दीवं पुक्खरोदे णामं समुद्र बट्टे वलयागारसंठाणसंठिते जाव संपरिक्विवित्ताणं चिट्ठति ॥ पुक्खरोदे णं भंते ! समुद्दे केवतियं चकबालविक्खंभेणं केवतियं परिक्खेवणं पण्णसे?, गोपमा! संखेजाई जोयणसयसहस्साई चकवालविक्खंभेणं संखेजाई जोयणसयसहस्साई परिक्वेवेणं पपणत्ते ॥ पुक्खरोदस्स णं समुहस्स कति दारा पणत्ता?, गोयमा! चत्तारि दारा पपणत्ता तहेव सवं पुक्खरोदसमुहपुरस्थिमपरंते वरुणवरदीवपुरस्थिमद्धस्स पचत्थिमेणं एस्थ णं पुक्खरोदस्स विजए नाम दारे पपणत्ते, एवं सेसाणवि । दारंतरंमि संखेजाई जोयणसयसहस्साई अवाहाए अंतरे पण्णत्ते । पदेसा जीवा य तहेव । से केणट्टेणं भंते ! एवं बुचति?-पुक्ख
[२८८]
॥३४७॥
JaElicanA
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् पुष्करोद-आदि समुद्राधिकारः आरभ्यते
~ 697~