________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्विप-समुद्र)], --------------------- मूलं [१७७] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [9] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[१७७]
-44-36*CRY
गाथा: ||१-३२||
देव सा काचनाऽपि बुद्धिर्भूयः परावर्तते यथा संहरणमेव न भवति संहय या भूयः समानयति तेन सहरणतोऽपि मनुष्यक्षेत्राहिमनुष्या मरणमधिकृत्य न भूता न भवन्ति न भविष्यन्ति च, येऽपि जवाचारिणो विधाचारिणो वा नन्दीश्वरादीनपि यावद्गच्छन्ति तेऽपि तत्र गता न मरणमश्नुवते किन्तु मनुष्यक्षेत्रसमागता एव, तेन मानुषोत्तरपर्वतसीमाकं मनुष्याणां सम्बन्धि क्षेत्रं मनुष्यक्षेत्र| मिति, तथा चाह-से एएणद्वेण'मित्यादि गतार्थम् ॥ सम्प्रति मनुष्यक्षेत्रगतसमस्त चन्द्रादिसङ्ख्यापरिमाणमाह-'मणुस्सलेते थे।
ते! कर चंदा पभासिस' इत्यादि पाठसिद्ध, उक्त वर्ष परिमाणमन्यत्रापि-बत्तीसं चंदसयं वत्तीसं चेय सूरियाण सर्व । सयलं मणुस्सलोयं चरंति एए पगासिंता ॥१॥ एकारस य सहस्सा छपि य सोला महागहाणं. तु । छच सया छन्न उया नक्खत्ता | तिन्नि य सहस्सा ॥ २ ॥ अट्ठासीयं लक्खा चत्तालीसं च तह सहस्साई । सत्त सया य अणूणा तारागणकोडकोडीणं ॥ ३ ॥ तत्र | द्वात्रिंशं चन्द्रशतमेव-दौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणोदे द्वादश धातकीपण्डे द्वाचत्वारिंशत्कालोदे द्वासप्ततिरभ्यन्तरपुष्कराद्धे सर्वसापया द्वात्रिंशं शत, एवं सूर्याणामपि द्वात्रिंशं शतं परिभावनीयं, नक्षत्रादिपरिमाणमष्टाविंशत्यादिनक्षत्रादीनि द्वात्रिंशेन शतेन गुणयित्वा परिभाननीयं ॥ सम्प्रति सकलमनुष्यलोकगततारागणवोपसंहारमाह-एषः' अनन्तरोक्तसयाकस्तारापिण्डः सर्वसङ्ख्यया | मनुष्यलोके आख्यात इति गम्यते, बहिः पुनर्गनुष्यलोकाद् यातारास्ताः 'जिन' सर्वजस्तीर्थकदिर्भणिता असयाता द्वीपसमुद्रा
णामसङ्ख्यातत्वान्, प्रतिद्वीपं प्रतिसमुद्रं च यथायोगं समातानामस झवातानां च ताराणां सद्भावात् 'एतावत्' एतावत्सख्याकं हातारा' तारापरिमाणं यत् अनन्तरं भणितं मानुषे लोके तन् 'ज्योतिष ज्योतिपदेव विमानरूपं 'कदम्बपुष्पसंस्थितं' कदम्बपुष्प
वद् अधःसङ्कुचितमुपरि विस्तीर्ण उत्तानीकृतार्द्ध कपित्थसंस्थानसंस्थित मिति भावः 'चार चरति' चार प्रतिपद्यते, तथा जगत्स्वाभा
-25442
दीप अनुक्रम [२५०-२८६]
2
~674~