________________
आगम
(१४)
प्रत
सूत्रांक [१५० ]
दीप
अनुक्रम [१८९ ]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
-
प्रतिपत्तिः [३],
उद्देशक: [(द्वीप समुद्र )],
मूलं [१५० ]
मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
णमित्यादि । काञ्चनिकाञ्च राजधान्यो यमिकाराजधानीबद् वक्तव्याः ॥ 'कहि णं भंते!' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उ तरकुरुषु कुरुषु उत्तरकुरुहदो नाम हदः प्रज्ञप्तः ?, भगवानाह - गौतम ! नीलवतो हृदस्य दाक्षिणात्या चरमपर्यन्तादष्टौ 'चतुस्त्रिंशानि' चतुखिंशद्धिकानि योजनशतानि चतुरश्र योजनस्य सप्तभागान् अबाधया कृत्वेति गम्यते शीताया महानद्या बहुमध्यदेशभागे अत्रोउत्तरकुरुनामा हृदः प्रज्ञप्तः यथैव प्राग् नीलवतो हृदस्यायाम विष्कम्भोद्वेधपद्मव रवेदिकावनपण्डत्रिसोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेषपद्मपरिक्षेपत्रयवक्तव्यतोका तथैवेाव्यन्यूनातिरिक्ता वक्तव्या ॥ नामकरणं पिच्छिपुरियमाह - 'से केणद्वेणं भंते!' इत्यादि प्राग्वन्नवरमुत्पलादीनि यस्माद् 'उत्तरकुरुहदप्रभाणि' उत्तरकुरुदाकाराणि तेन तानि तदाकारयोगात् उत्तरकुरुनामा च तत्र देवः परिवसति तेन तयोगाद् हवोऽप्युत्तरकुरुः, न चैवमितरेतराश्रयदोषप्रसङ्गः, उभयेषामपि नानामनादिकालं तथा प्रवृत्तेः एवमन्यत्रापि निर्दोषता भावनीया, उत्तरकुरुनामा च तत्र देवः परिवसति तद्वक्तव्यता च नीलवन्नागकुमारवक्तव्या, ततोऽप्यसावुत्तरकुरुरिति राजधानीवक्तव्यता काञ्चनकपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् ॥ चन्द्र दव| कव्यतामाह - 'कहि णं भंते!' इत्यादि प्रनसूत्रं सुगनं, भगवानाह - गौतम ! उत्तरकुरुइदस्य दाक्षिणात्याशरमान्तादर्वाग् दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्यावाधया कृलेति शेषः शीवाया महानद्या बहुमध्यदेशभागे 'अत्र' | अस्मिन्नवकाशे उत्तरकुरुषु कुरुषु चन्द्रवो नाम इदः प्रज्ञतः अस्यापि नीळवद् हदस्येवायामविष्कम्भोद्वेषपावरवेदिकावनषण्डत्रिसोपानप्रतिरूपकतोरणमूलभूत महापद्माष्टशतपद्मपरिचारपद्मशेषपद्मपरिक्षेपत्रयवक्तव्यता वक्तव्या, नामान्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि 'चन्द्रहृदप्रभाणि चन्द्राकाराणि चन्द्रवर्णानि चन्द्रनामा च देवस्तत्र परिवसति तस्माच्चन्द्रहृदाभोत्पलादियो
For P&Praise Cly
~ 586~