________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [3], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ----- ---------- मूलं [१५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१५०]
CANCY
दीप अनुक्रम [१८९]
श्रीजीवा- कंचणगपब्बता दस २ एकप्पमाणा उत्तरेणं रायहाणीओ अपकमि जंबुद्दीवे । कहि णं भंते ! 18३ प्रतिपत्ती जीवाभि चंददहे एरावणदहे मालवंतबहे एवं एकेको यव्यो ।। (म० १५०)
दाकाञ्चनपमलयगि- 'नीलवंतदहस्स णमित्यादि, नीलवतो हदस्य 'पुरस्थिमपञ्चत्थिमेणं ति पूर्वस्या पश्चिमायां च दिशि प्रत्येक दश दश योज
10वंताधिक रीयावृत्तिः नान्यबाधया कृलेति गम्यते, अपान्तराले मुक्खेति भावः, दश दश काञ्चनपर्वता दक्षिणोत्तरश्रेण्या प्रज्ञाप्ताः, ते च काचनका: प-10
181 उद्देशः२ हार्वता: प्रत्येकमेकं योजनशतमूर्ख मुस्त्वेन पञ्चविंशतियोजनान्युरोधेन मूले एक योजनशतं विष्कम्भेन मध्ये पञ्चसप्ततियोजनानि विष्क-15 सू० १५० ॥२९१॥
*म्भेन उपरि पञ्चाशद् योजनानि विष्कम्भेन, मूले त्रीणि पोडशोत्तराणि योजनशतानि ३१६ किञ्चिद्विशेषाधिकानि परिक्षेपेण मध्ये
द्वे समर्विशे योजनशते २२७ किञ्चिद्विशेषोने परिक्षेपेण उपर्येकमष्टापश्चाशं योजनशतं १५८ किञ्चिद्विशेषोनं परिक्षेपेण, अत एव दामूले विस्तीर्णा मध्ये सद्धिमा उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वासना कनकमया: 'अच्छा जाब पडिरूवा' इति |
प्राग्बत् । तथा प्रलोकं प्रत्येक पायरयेविकया परिक्षिप्ता: प्रत्येक प्रत्येकं वनपण्डपरिभिप्ताश्च, परावरवेदिकावनपण्डवर्णनं प्राग्वत् ।। 'तेसि ण'मित्यादि, तेषां काभानपर्वतानामुपरि बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः, तेषां च वर्णनं प्राग्यत्तावद्वक्तव्यं यावत्तृणानां मणीनां च शब्दवर्णनमिति ।। 'तेसि ण'मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक प्रत्येक प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादवक्तव्यता यमकपर्वतोपरि प्रासादावतंसकयोरिव निरवशेषा वक्तव्या यावत्सपरिवारसिंहासनवक्तव्यतापरिसमाषिः ।। सम्प्रति नामान्वर्थ पिपृच्छिषुरिदमाह-'से केणडेण मित्यादि प्राग्वन्नवरं यस्मादुत्पलादीनि काञ्चनप्रभानि काश्चननामानश्च | देवास्तन्न परिवसन्ति ततः काञ्चनप्रभोत्पलादियोगान् काचनकाभिधदेवस्वामिकत्वाच्च ते काचनका इति, तथा चाह-'से एएणद्वे
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~585~