________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ---- ------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [१४७]
दीप अनुक्रम [१८५]]
हिउच्छूढदीहबाह' भुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो-देहो भुजगेश्वरविपुलभोगः तथा आदीयते-द्वारस्थगनाथ ।। गृह्यत इत्यादानः स चासौ परिघश्न आदानपरिषः 'उच्छूढ'त्ति अवक्षिप्तः-अर्गलास्थानानिष्कासितो द्वारपृष्ठभागे दत्त इत्यर्थः, दतः। पूर्वपदेन विशेषणसमासः, विशेषणस्य परनिपात: प्राकृतत्वात् , भुजगेश्वरबिपुलभोगश्च आदानपरिधावक्षिप्तश्च ताविव दीर्थों बाहू । येषां ते तथा, 'रत्ततलोवतियमांसलसुजायअच्छिद्दजालपाणी' रक्ततलौ-लोहिततलौ अबपतितौ--कमेण हीयमानोपचयौ मृदुको -कोमलौ मांसलौ सुजाती-जन्मदोषरहितौ अच्छिद्रजालो-अङ्गल्यन्तरालसमूहरहितौ पाणी-हस्ती येषां ते तथा, पाठान्तरं रत्ततलोवश्यमसलसुजायपसत्वलक्खणअच्छिद्दजालपाणी' तत्र प्रशस्तलक्षणौ-शुभचिह्नाविति व्याख्येयं, शेष तथैव, 'पीवरकोमलवरंगुलीया' इति पीवरा:-स्वशरीरानुक्रमोपचयाः कोमला--मूदवो वरा:-प्रशस्तलक्षणोपेता अङ्गुलयो येषां ते पीपरकोमलवराङ्गुलिकाः, | पाठान्तरं 'पीवरवट्टियसुजायकोमलवरंगुलीया' व्यक्तम् , 'आयवतलिणसुइरुइलनिद्धनखा' आताम्राईपद्रताः तलिना:-प्रतला: शुचय:-पवित्रा रुचिरा-दीक्षा: निग्धा-अरूक्षा नखा:-कररुहा येषां ते तथा आताप्रवलिनशुचिकचिरनिग्धनखाः, 'चंदपाणिलेखा' चन्द्र इव चन्द्राकारा पाणौ रेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शलपाणिरेखाश्चक्रपाणिरेखा दिसौवस्तिको-दिझोक्षको
दक्षिणावर्त्तः स्वस्तिक इत्यन्ये स पाणौ रेखा येषां से दिक्सौवतिकपाणिरेखाः, एनदेवानन्तरोक्तं विशेषणपश्चकं तत्प्रशस्तताप्रकर्षप्रतिINपादनाय सङ्कहबचनेनाह-चन्द्रसूर्यशङ्खचक्रदिक्सौवस्तिकरेखाः, एतदनन्तरं कचिदेवं पाठ:---रविससिसंखवरचकसोस्थियविभिन्न
मुबिरइयपाणिरेहा' व्यक्तो नवरं विभक्ता-विभागवत्यः सुविरचिताः-मुष्ठ कृवाः स्वकीयकर्मणा 'अणेगवरलक्खणुत्तमपसस्थसुइहारइयपाणिलेहा' अनेकै:-अनेकसीवर:-प्रधानलेक्षणैरुत्तमाः प्रशस्ता:-प्रशंसासदीभूताः शुचय:-पवित्रा रचिताः-खकर्मणा निष्पा
~546~