________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ---- ------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
जीवाभिः
प्रत सूत्रांक
HI
[१४७]
सू०१४७
दीप
श्रीजीवा-3 उपचिती मांसलाविति भाव: रचितौ-स्वस्वनामकर्मोदयनिर्वतितौ रतिदी वा-रम्यौ पाचौं येषां ते तथा, 'अकरंडयकणगरुयगनिम्म- प्रतिपत्ती
लसुजायनिरुवहयदेहधारी' अविद्यमानं-मांसलतयाऽनुपलक्ष्यमाणं करण्डक-पृष्ठवंशास्तिकं यस्य देहस्य सोऽकरण्डकस्तं कनकस्येव देवकुर्वमलयगि- कचको-रचिर्यस्य स कनकरुधिस्तं निर्मल-स्वाभावाविकागन्तुकमलरहितं सुजातं-वीजाधानादारभ्य जन्मदोषरहितं निरुपहतं-ब- [धिकारः रीयावृत्तिः रादियंशायुपद्रवरहितं देहं धारयन्तीत्येवंशीला अकरण्तककनकरुचकनिर्मल सुजाननिरुपहनदेहधारिणः 'कणगसिलायलुज्जलपसस्थ उद्देशः२
समतलोवचियविच्छिन्नपिहुलवच्छा' कनकशिलातलवदुचलं च-निर्मलं प्रशस्तं च-अतिप्रशम्यं समतलं-न विषमोन्नत उपचितं॥२७१॥
मांसलं विस्तीर्णम्-उधोऽपेक्षया पृथुलं दक्षिणोतरतो वक्षो येषां ते कनकशिलातलोज्वलाशलसमतलोपचितविस्तीर्णपृथुलवक्षसः 'सिरिवच्छंकियवच्छा' इति श्रीवृशेणाङ्कितं-लान्छितं वक्षो येषां ते श्रीवृक्षलाञ्छितवक्षस: 'जुगसन्निभपीणरइयपीवरपउडुसंठि| यमुसिलिडविसिषणविरमुत्रद्धसंधी पुरवरफलिहवट्टियभुया' युगसन्निभौ-वृत्ततया आपततया च यूपतुल्यौ पीनौ-उपचितौ|4 रितिदी-पश्यता दृष्टिमुखदी पीवरप्रकोप्टी-अकृशकलाचिकौ संस्थितौ-विशिष्टसंस्थानी सुनिता:-संगता: विशिष्टा:-प्रधाना: घना-1 निविडा: स्थिरा-मातिश्लथाः सुबद्धाः-वायुभिः सुन्नु नद्धाः सन्धयः-सन्धानानि ययोसो तथा पुरवरपरिघवन्-महानगरार्गलाबद् ! वर्तितौ च याहू येषां ते युगसन्निभपीनरतिदपीवरप्रकोष्ठसंस्थितमुश्लिष्टविशिष्टयनखिरसुवसन्धिपुरवरपरिषवर्तितभुजाः, पाठान्तरं । 'जुगसन्निभपीणरइयपउट्ठसंठियोपचियषणविरमुबद्धसुनिगूढपक्संधी' युगसग्निभी वर्तुलत्वेन पीनी रतिदौ प्रकोष्ठौ येषां ते तथा, तथा संस्थिताः-सम्यस्थिता उपचिता--मांसला धना-निबिडाः स्थिरा-अचाल्याः, कुत.? इत्याह-सुबद्धा-दृढवन्धनबद्धा निगूढा-17
॥२७१॥ मांसलवादनुपलक्ष्याः पर्वसन्धयो हतादिगता येषां ते तथा, ततः पूर्वपदेन विशेषणसमासः, 'भुवगीसरविपुलभोगआयाणफलि-11
अनुक्रम
[१८५]]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~545~