________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], -----
------------- उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [१४१]
भूतं रजो यत्र [पन्या ७०००] सा नपुरजास्ता, तथा भ्रएं-बातोततया राजधान्या दूरतः पलायितं रजो यस्याः सा भ्रष्टरजास्ताम् , एतदेकार्थिकडूयेन प्रकटयति--प्रशान्तर जसं उपशान्तर जसं कुर्वन्ति, अप्येकका देवा विजया राजधानीम् 'आसियसमजियोवलितं सितं सुइसम्महारय] रस्थंतरायण वीहियं करेंति' इति आसितमुद करछटेन समाजित कचरशोधनेन उपलिममिव | गोमयादिनोपलिम, तथा सिक्तानि जलेनात एव सुचीनि-पवित्राणि संमृष्टानि-कचवरापनबनेन रश्यान्तराणि आपणत्रीथय इव-हट्ट-|| मार्गा इव आपणवीधयो रथ्याविशेषाश्च यस्यां सा तथा तां कुर्वन्ति, अध्यकका देवा मञ्चातिम कलितां कुर्वन्ति, अप्येकका देवा नानाविधा विशिष्ठा रागा येषु ते नानाचिरागा नानाविरागैसलाकृतैः-उद्धा कृतयः पताकातिपनाकाभिश्च मण्डिता कुर्वन्ति, अप्ये
का देवा लाउलोइयमहितां गोशीर्षसरसरक्तचन्दनदर्दरदत्तपचालितला कुर्वन्ति, अप्येकका देवा विजयां राजधानीमुपचितचन्दनकलशां कुर्वन्ति अध्येकका देवा चन्दनपट सुकृततोरणप्रतिद्वारदेशभागां कुर्वन्ति, अध्ये क का देवा विजयाँ राजधानीमासिक्कोसक्त
विगुलवृत्तवग्धारितमापदामकलापां कुर्वन्ति, अयेकका देवा विजया राजधानी पञ्चवर्ण सुरभिमुफपुष्पपु जोपचारकलितां कुर्वन्ति, है अप्येकका देवा विजयां राजधानी कालागुरु प्रबरकुन्दुरुल्क तुकबूममय नघायमाना गन्धोद्धताभिरामा सुगन्धबरगन्धगन्धिको गन्धव-13
तिभूतां कुर्वन्ति, एतेषां च पदानां व्याख्यानं पूर्ववत् , अध्येकका देवा हिरण्यवर्षे वर्षन्ति, अन्येकका: सुवर्णवर्षमप्येकका आभरणवर्ष (रनवर्षमप्येकका वनवर्पमप्येकका:) पुष्पवर्षमप्येकका माल्यवर्प मप्येककाधू वर्ष वर्ष (आभरणवर्ग ) वर्षन्ति, अप्येकका देवा हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं 'भाजयन्ति' विप्राणयन्ति शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्राभरणपुष्पमाल्यगन्धचूर्णवस्त्रबिधिभाजनमपि भावनीयम् ।। 'अप्पेगड्या देवा दुयं नट्टविहिं उवदसेंति' इत्यादि, इह द्वात्रिंशन्नाट्य विधयः, ते च येन क्रमेण
30%ANE
दीप अनुक्रम [१७९]
RESTEE-25-
विजयदेव-अधिकार:
~ 494~