________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [१४१]
श्रीजीवा- नाएणमिनि सर्वाणि च तानि दिव्यत्रुटितानि च-दिव्यतूर्याणि च, एषामेकत्र मौलनेन यः संगतो नितरां नादो-महान घोपः सर्व-14 प्रतिपत्तो जीवाभि दिव्यत्रुटित शब्दसंनिनादस्तेन, इह तुल्येष्वपि सर्वशब्दो दृष्टो यथाऽनेन सबै पीतं पृतमिति, तत आह–'महया इड्डीए' इत्यादि, विजयदेमलयगि- महत्या यायच्छक्तितुलितया 'ऋदया' परिवारादिकया 'महया जुईए' इत्याद्यपि भावनीयं, तथा महना-स्फूर्तिमता बराणां-प्रधारीयावृत्तिः नानां त्रुटितानां-आतोयानां यमकसमर्क-एककालं पटुभिः पुरुयैः प्रवादितानां यो रबस्तेन, एतदेव विशेषेणाचष्टे-'संखपणवपड- उद्देशः२
सहभेरिझल्लरिखरमुहिड्डुकमुरवमुइंगदुंदुहिनिग्घोससंनिनादितरवेणं' शजः प्रतीत: पणवो-भाण्डानां पटहः-प्रतीत: भेरी-रका सू०१४१ मलरी-चावनद्धा विस्तीर्णा वलयरूपा बरमुही-काहला हुइक्का-महाप्रमाणो मर्दलो मुरजः स एव लघुर्मूदगो दुन्दुभि:-मेर्याकारा सङ्कटमुखी, तासा द्वन्द्रः, नामां निपो-महान ध्वानो नादितं च घण्टायामित्र पादनो तरकालभाषी सततध्वनितलमणो यो रवतेन महता महना इन्द्राभिषेकेणाभिपिश्चति ।। 'तए ण'मित्यादि, ततो णमिति पूर्वधन नम्प विजयस्य देवस्य 'महया' इति अतिशयन महति इन्द्राभिषेके वर्तमानेऽप्येकका देवा विजयां राजधानी, सप्तम्यर्थे द्वितीया प्राकृतखानतोऽयमर्थ:-बिजयायां राजधान्यां
नात्युदके प्रभून जलसंपहभावतो वैरपोपपत्ते: नातिमृत्तिके अतिमृत्तिकाया अपि कदमम पलायां उत्साहद्भिजनकलाभावात् 'पविरलफिसिय मिति अविरलानि-धन भावे कर्दमसम्भवान् प्रकर्षेण यावता रेणवः स्थगिता भवन्ति नावन्मात्रेणोत्कर्षेण स्पृष्टानि-स्पर्शनानि
यत्र वर्षे तन् प्रविरलस्पृष्टं 'रयरेणुविणामणेति लक्षणतरा रेणुपुद्गला रजस्त एव स्थला रेणवः रजामि च रेणवश्च रओरेणबस्तेषां वि
नाशनं रसोरेणुविनाशनं दिव्यं प्रयानं सुरभिगन्धोदकच वर्षन्ति, अप्येकका विजयां राजधानी समानामपि 'निहतरजसं निहतं ॥२४५॥ सालो सम्यां सा निहतर जास्ता, तन्त्र निहनत्वं रजसः क्षणमात्रमुस्थानाभावेनापि संभवनि तत आह-'नटरजम' नष्ट-सर्वथाऽदश्यी-16
दीप अनुक्रम [१७९]
k
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-विप्-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् विजयदेव-अधिकार:
~ 493~