________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [१], ----------------------- उद्देशक: [(द्विप्-समुद्र)], -------------------- मूलं [१२८-१२९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [१४], उपांग सूत्र - [3] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[१२८
-१२९]
बन्धि द्रष्टव्यं न द्वारा, तस्य प्रागेवोक्तत्वात् , 'सव्वतवणिजमए उल्लोए' सर्वांसना तपनीयमय उल्होक:-उपरिभागः 'नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे' इति, मणयो-मणिमया वंशा येषां तानि मणिमयवंशकानि लोहिताक्षा -लोहिताक्षमयाः प्रतिवंशा येषां तानि लोहिताक्षप्रतिबंशकानि रजता-रजतमयी भूमिर्वेषां तानि रजतभूमानि, प्राकृत वारसमासान्तो। |मकारस्य च द्विलं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरानि-नानामणिरत्नमयानि जालपजराणि-वा
भाषरपर्यायाणि यस्मिन् द्वारे तत्तथा, पदानामन्यथोपनिपात: प्राकृतवान् , 'अंकमया पक्खा पक्खयाहामो जोईरसामया वंसा वंसकबेलुगा य रययामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ वइरामईओ उवरिपुंछणीओ सव्वसेयरययामए छा(य)' इति पद्मवरवेदिकावड़ावनीयम् , 'अंकमयकणगडतवणिज्जथूभियागे' इति अङ्कमयं-बाहुल्येनाङ्करत्नमयं पक्षवाहादीनामङ्करनात्मकत्वात् कनक-कनकमयं कूट-शिखरं यस्य तत् कनककूटं तपनीवा-चपनीयमयी स्तूपिका-लघुशिखररूपा यस्य तत्तपनीयस्तूपिकाकं, ततः पदत्रयस्य पद्यमीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उरिक्षप्तं 'सेए वरकणगथूभियागे' इति तदेव प्रपञ्चतो भावितमिति । सम्प्रति तदेव श्वेतवमुपसंहारव्याजेन भूय उपदर्शयति-'सेए' श्वेत, श्वेतलमेवोपमया द्रढयति-संखतलविमलनिम्मलदधिषणगोखीरफेणरययनिगरप्पगासे' इति विमलं-विगतमलं यत् शहतलं शङ्खस्योपरितनो भागो यश्च निर्मलो दधियनोघनीभूतं दधिगोक्षीरफेनो रजतनिकरच तद्वत्प्रकाश:-प्रतिमता यस्य तत्तथा, 'तिलगरयणद्धचंदचित्ते' इति तिलकरत्नानि-पुण्डविशेषासैरर्द्धचन्द्रश्च चित्राणि-नानारूपाणि तिलकार्द्धचन्द्रचित्राणि, कचित् 'संखतलविमलनिम्मलदधिषणगोखीरफेणरययनियरप्पगासद्धचित्ता' इति पाठस्तत्र पूर्ववत् पृथक् पृथग व्युत्पत्तिं कृत्वा पञ्चात्पदद्वयस्य २ कर्मधारयः, 'नाणामणिदामालंकिए' नाना
दीप अनुक्रम [१६६
*
-१६७]]
isit95
जी० २०३५
Jival
~ 412~