________________
आगम
(१४)
प्रत
सूत्रांक
[१२८
-१२९]
दीप
अनुक्रम
[१६६
-१६७]
प्रतिपत्तिः [३], मुनि दीपरत्नसागरेण संकलित
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशकः [(द्विप्-समुद्र)],
मूलं [१२८- १२९] आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः
॥ २०४ ॥
*
इति हंसगर्भो - रत्रविशेषस्तन्मय एलुको देहली 'गोमेज्जमयइंदकीले' इति गोमेयकरत्नमय इन्द्रकीलो लोहिताक्षरमथ्यौ द्वारपिण्डौ (चेट्यौ)-द्वारशाखे 'जोइरसामए उत्तरंगे' इति ज्योतीरसमयमुत्तरङ्ग-द्वारस्योपरि तिर्यग्व्यवस्थितं काष्ठं बैडूर्यमयौ कपाटी | लोहिताक्षमय्यो-लोहिताक्षर वालिफाः सूचय: - फलकद्वयसम्बन्धविघटना भावहेतुपादुकास्थानीया: 'बहरामया संधी' वज्रमयाः 'सन्धयः सन्धिमेला : फलकानां, किमुक्तं भवति ? - रत्नापूरिताः फलकानां सन्धयः, 'नानामणिमया समुरगया' इति समुद्रका इव समुङ्गकाः-सूतिकागृहाणि तानि नानामणिमयानि 'वइरामया अग्गला अम्गलपासाया' अगठा:- प्रतीवाः अर्गला प्रासादा यत्राला नियम्यन्ते, आह च मूलटीकाकार:- "अर्गला प्रासादा यन्त्रार्गला नियम्यन्ते" इति एतौ द्वावपि वचनमयौ, 'रययामयी आवत्तणपेढिया' इति आवर्त्तनपीठिका यत्रेन्द्रकीलिका, उक्तं च मूलटीकायाम् — “आवर्त्तनपीठिका यत्रेन्द्रकीलको भवति " 'अंकुत्तरपासाए' इति अङ्का अङ्करत्नमया उत्तरपार्श्वी यस्य तद् अङ्कोत्तर पार्श्व 'निरंतरियघणकवाडे' इति निर्गता अन्तरिका-छध्वन्तररूपा ययोस्तौ निरन्तरिकौ अत एव घनौ कपाटौ यस्य तन्निरन्तरचनकपाटं 'भित्तिसु चैव भित्तिगुलिया छप्पण्णा तिन्नि होति' इति तस्य द्वारस्योभयोः पार्श्वयोभित्तिषु-भित्तिगता भित्तिगुलिका:-पीठक संस्थानीयास्तिस्रः षट्पञ्चाशतः षट्पञ्चाशत्रिकमाणा भवन्ति, 'गोमाणसिया तत्तिया' इति गोमानस्य:- शय्या: 'तत्तिया' इति तावन्मात्राः षट्पञ्चाशनिकसङ्ख्याका इत्यर्थः 'नानामणिरयणवालरूवगलीलडियसालभंजियाए' इति इदं द्वारविशेषणं, नानामणिरत्नानि नानामणिरत्नमयानि व्यालरूपकाणि | लीलास्थितशालभञ्जिकाच-लीलास्थित पुत्रिकाञ्च यस्य तत्तथा 'वइरामए कूडे' वज्रमयो-वचरत्नमयः कूटो - माडभागः रजतमय उत्सेधः शिखरम् आह च मूलटीकाकार:- "डो- माढभाग उच्छ्रयः शिखरमिति, केवलं शिखरमत्र तस्यैव माडभागस्य सं
For P&Praise Cly
प्रतिपत्तौ
मनुष्या० विजयद्वाराधि०
उद्देशः १
सू० १२९
~ 411~
॥ २०४ ॥
अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '१' अत्र १ इति निरर्थकम्
by