________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशकः [(द्विप्-समुद्र)], --------- मूलं [१२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[१२६]
%
दीप अनुक्रम [१६४]
श्रीजीवा- सप्तस्वरसमन्वागत' सप्त स्वराः पहजादयः, उक्तञ्च-सजे रिसह गंधारे, मझिमे पंचम सरे । धेवए चेव नेसाए, सरा सत्त वि-1 प्रतिपत्ती जीवाभिनयाहिया ॥ १॥" ते च सप्त स्वरा: पुरुषस्य स्त्रिया या नाभीतः समुन्वन्ति सत्त सरा नाभीतो' इति पूर्वमहर्षिवचनान , तथाऽष्टभी मनुष्या० मलयगि- रसै:-क्षारादिभिः सम्यक् प्रकण युक्तमष्टरससंप्रयुक्त, तथा एकादश अलङ्काराः पूर्वान्तर्गते स्वरप्राभृते सभ्यगभिहिताः, तानि वनखण्डारीयावृत्तिःच पूर्वाणि सम्प्रति व्यवकिमानि सत: पूर्वेभ्यो लेशतो विनिर्गतानि यानि भरतविशाखिटप्रभुतीनि तेभ्यो वेदितव्या:, 'छद्दोस- धि
विष्पमुकति पनि देपिविनमुक्त पदोपविषमुक्त, ते च पड् दोषा अमी-भीयं दुबमुप्पिकर उत्तालं कागस्सरमणुणासं च'। उक्त ॥१९॥
-भीयं दुयमुपिच्छत्थमुत्ताल च कमसो मुपोचव्यं । काकस्सरमणुनासं दोसा होति शेयस्स ।। १॥"तत्र 'भीतम्' 'उत्रस्तं, किमुक्तं भवति ?-यदुअस्तेन मनसा गीयते तङ्गीतपुरुपनिवन्धनधम्मांनुवृत्तवाझौतमुच्यते, 'हुतं यत्त्वरित गीयते, 'उपिच्छे' नाम | आकुलम् , 'उक्तन-आहित्य पिच्छं च आउलं रोसभरियं च" अस्थायमर्थ:-आहित्यमुप्पिक्छ च प्रत्येकमाकुल रोपभृतं वोच्यत इति, आकुलता च श्वासेन प्रष्टच्या सथा पूर्वसूरिभियाख्यानात , उक्त व मूलटीकायाम्- उपिच्छं श्वासयुक्त"मिति, तथा| उन-पावल्येनातितालमखानतालं या उत्ताल, अक्ष्णस्वरेण काकस्वरं, सानुनासिकमनुनासं, नासिकाविनिर्गतखरानुगतमिति भावः,] तथा 'अहगुणोववेयमिति अष्टभिर्गुणैरुपेतमष्टगुणोपेतं, ते चाष्टावमी गुणाः-पूर्ण रिक्कमलकृतं व्यक्तमविपु(यु)ष्टं मधुरं समं सल-1 लितं च, तथा चोक्तम्-'पुण्णं रत्तं च अलंकियं च वत्तं तहेव अविपु(घु)ई । महुरं सम सललियं अट्ठ गुणा होति गेयस्स ॥१॥" तत्र यत्स्वरकलाभिः पूर्ण गीयते तत्पूर्ण, गेवरागानुरक्तेन यद् गीयते तद्रक्तम् , अन्योऽन्यस्वरविशेषकरणेन थवलकृतमेव गीयते तदल-15 वृत्तम् , अक्षरस्वरस्फुटकरणतो व्यक्तं, विस्वरं क्रोशतीव विपु(घु)ष्ट न विधुष्टमविपु(घु)ई, मधुरस्वरेण गीयमानं मधुरं कोकिलारत- ॥१९४॥
KAK-4-५५
2-%
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
~391~