________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [१], ------------------------- उद्देशक: [-], ---------------------- मूलं [१३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[१३]
दीप
श्रीजीवा- माकम्भवाहल्यमानमायामतः सायेययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान प्रतिपक्षा जीवाभि. शातयति, तथा चोक्तम्-'वेउब्बियसमुग्घाए णं समोहणइ २ ता संखिजाई जोयणाई दंडं निसिरह, निसिरिता अहाबायरे पुग्गले मलयगि-1 परिसाडेइ" इति, तैजसाहारकसमुद्घातौ वैक्रियसमुद्घातवदवसातव्यो, केवलं तैजससमुद्घातगतसौजसशरीरनामकर्मपुद्गलपरिशा ||
सशरीरनामकमपुद्गलपरिशात नवीकायाः रीयावृत्तिः 18 करोति, आहारकसमुद्घातगत आहारकशरीरनामकर्मपुद्गलपरिशातं करोति, केवलिसमुद्घातसमुद्धतस्तु केवली सदसवेंदनीयशुभाशुभना-
II
सू०१३ मोचनीचैर्गोत्रकर्मपुद्गलपरिशात (करोति), केवलिसमुद्घातबर्जाः शेषाः षडपि समुद्धाता: प्रत्येकमान्तरितिकाः, केवलिसमुद्घात: पुन-1 ॥१७॥
Pष्टसामयिकः, उक्तं च प्रज्ञापनायाम् -'वेयणासमुग्धारण कइसमइए पण्णचे ?, गोयमा ! असंखेजसमइए अंतमुहुत्ते, एवं जाव आहार8|गसमुचाए । केवलिसमुग्घाए ण भंते ! कइसमइए पणते ?, गोयमा ! अट्ठसमइए पण्णत्ते ॥” इति, तदेवमनेकसमुद्घातसम्भवे सूक्ष्म-18 दापूथिवीकाविकानां तान् पृच्छति-तेसिण भंते' इत्यादि सुगम, नवरं वैक्रियाहारकतैजसकेवलिसमुद्घाताभावो वैक्रिया दिलब्ध्यभावात् ।।
गतं समुद्घातद्वारं, सम्प्रति सज्ञिद्वारमाह-'ते ण भंते' इत्यादि, 'ते' सूक्ष्मपृथिवीकायिकाः णमिति वाक्यालङ्कारे भवन्त ! किं स६|| जिनोऽसब्जिनो वा ?, सज्ञान सम्झा-भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते येषां ते सब्जिन:-विशिष्टस्मरणादिरूपमनोविज्ञानभाज इत्यर्थः, यथोक्तमनोविज्ञानविकला असजिनः ?, अत्र भगवा निर्वचनमाह-गौतम! नो सब्शिनः, किन्त्वसब्जिनः, विशिष्टमनोलमध्यभावात् , हेतुवादोपदेशेनापि न सम्झिनः, अभिसंधारणपूर्विकायाः करणशक्तेरभावात् , इहासजिन इत्येव सिद्धे नो सभिजन इति प्रतिषेधः प्रतिषेधप्रधानो विधिरयमिति ज्ञापनार्थः, प्रतिपायव प्रकृतिसावधलादिति । गतं सब्जिदारं, वेदनाद्वारमाह | ॥१७॥ -ते णं भंते ! इत्यादि ।। इत्थिवेयगा' इति स्त्रिया: वेदो येषां ते खीवेदकाः, एवं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयं, तत्र
अनुक्रम
[१४]
~37~