________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [३], ------------------------ उद्देशक: [(मनुष्य)], --------------------- मूलं [१११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रतिपत्ती 10 मनुष्या
सूत्रांक
धि०
[१११]
उद्देशः१
॥१४९।।
दीप अनुक्रम [१४५]
चया अचंडा बिडिमंतरपरिवसणा जहिच्छियकामगामिणो य ते मणुयगणा पपणत्ता समणाउसो!। तेसि भंते ! मणुयाणं केवतिकालस्स आहारट्टे समुप्पजति ?, गोयमा! चउत्थभत्तस्स आहारहे समुप्पज्जति, एगोरुयमणुईणं भंते! केरिसए आगारभावपडोयारे पण्णत्ते?, गोयमा! ताओणं मणुईओ सुजायसवंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता अचंतरिसप्पमाणपउमसूमालकुम्मसंठितविसिहचलणाओ जुम्मिओ पीवरनिरंतरपुट्ठसाहितंगुलीता उण्णयरतियनलिणंव सुइणिदणखा रोमरहियवद्दलहसंठियअजहपणपसस्थलकवणअकोप्पजंघजुयला सुणिम्मियसुगूढ जाणुमंडलसुबासंधी कयलिफ्वभातिरंगसंठियणिवणसुकुमालमउयकोमलअविरलसमसहितसुजातवहपीवरणिरंतरोरू अट्ठावयवीचीपसंठियपसत्यविच्छिन्नपिहलसोणी वदणायामप्पमाणदुगुणितविसालमंसलगुबद्धजहणवरधारणीतो बजविराइयपसत्यलक्वणणिरोदरा तिवलिवलीयतणुणमियमज्झितातो उज्जयसससहितजयतणकसिणणिआदेजलडहसुविभत्तसुजातकंतसोभतरुइलरमणिजरोमराई गंगावत्तपदाहिणायत्ततरंगभंगुररविकिरणतरुणयोधितअकोसायंतपउमवणगंभीरवियडणाभी अणुभपसत्थपीणकुच्छी सण्णयपासा संगथपासा सुजायपासा मितमानियपीणरश्यपासा अकरंडुयकणगरुयगनिम्मलसुजायणिम्वहयगातलट्ठी कंचणकलससमपमाणसमसहितसुजातलहनूचुयआमेलगजमलजुगलबहियअन्भुषणयरतियसंठियपयोधराओ भुयंगणु
॥१४९॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-मनुष्योद्देशक: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
~ 301~