________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-२], -------------------- मूलं [१०१-१०२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [१४], उपांग सूत्र - [3] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[१०११०२]
दीप
श्रीजीवा- सकरा व खरपुढवी । इगवारचोइससोलढारनावीससमसहसा ॥ १॥) अक्षणधिव्या एक वर्षसहसमुत्कर्षतः स्थितिः, शुद्धप- प्रतिपत्ती जीवाभिमाथिव्या द्वादश वर्षसहस्राणि, बालुकापृथिव्याश्चतुर्दश सहस्राणि, मनःशिलापृथिव्याः पोडश वर्षसहस्राणि, शर्करावृथिव्या तिर्यगुमलयगि-16 अष्टादश वर्षसहस्राणि, खरपृथिव्या द्वाविंशतिवर्षसहस्राणि, सर्वासामपि चामीषां पृथिवीना जघन्येन थितिरन्तर्मुहूत वक्तव्या देशः२ रीयावृत्तिः सम्प्रति खितिनिरूपणाप्रताबारयिकादीनां चतुर्विंशतिदण्डकक्रमेण स्थिति निरूपयितुकाम आह-नेरइयाणं भंते!' इत्यादि.| सू०१०३
8 नैरविकाणां भदन्त ! कियन्तं काले स्थिति: प्रज्ञता, इत्येवं प्रज्ञापनागतस्थितिपदानुसारेण चतुर्विंशविदण्डककमेण तावद्वक्तव्यं ॥१४॥
दायावत्सर्वार्थसिद्धविमानदेवानां स्थितिनिरूपणा, इह तु अन्धगौरवभयान्न लिख्यते । तदेवं भवस्थितिनिरूपणा कृता, सम्प्रति काय
स्थितिनिरूपणार्थमाह-'जीवे गं भंते! इत्यादि, अथ कायस्थितिरिति कः शथ्यार्थः ?, उच्यते, कायो नाम जीवस्य विवक्षितः सामान्यरूपो विशेषरूपो वा पर्यायविक्षेपस्तस्मिन् स्थिति: कायस्थितिः, किमुक्तं भवति ?-यस्य वस्तुनो येन पर्यायेण-जीवत्वलक्षणेन पु|थिवीकायादिवलक्षणेन वाऽऽदिश्यते व्यवच्छेवेन यद्भवनं सा काय स्थितिः, तत्र जीव इति "जीव प्राणधारणे" जीवति-प्राणान् धारयतीति जीवः, प्राणाश द्विधा-द्रव्यप्राणा भावप्राणाच, तत्र द्रव्यप्राणा आयु:प्रभुतयः, उक्तथा-पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमधान्यदायुः । प्राणा दौते भगवद्विरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" भावप्राणा ज्ञानादयः यैर्मुक्तोऽपि जीवतीति व्यपदिश्यते, उक्तञ्च-"ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तेही"ति, इह ए विशेषानुपादानादुभयेषामपि प्रहणं णमिति वाक्यालङ्कारे भदन्त ! जीव इति-जीवनपर्यायविशिष्टः कालत:-कालमधिकृत्य कियविरं भवति?, भगवानाह-सद्धिां,
ला॥१४०॥ संसार्थवस्थायां द्रव्यभावप्राणानधिकृत्य मुक्त्यवस्थायां भावप्राणानधिकृत्य सर्वत्रापि जीवनस्य विद्यमानत्वात् , अथवा जीव इति न एकः
**
अनुक्रम [१३५
१३६]
~ 283~