________________
आगम
(१४)
“जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-3], -------------------- मूलं [९५] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
1600-50
K
सूत्राक [९५]
गाथा:
cात्तिर्यगादिषु चोत्तरवैक्रियावस्थानकालमानमाह-भिन्न:-खण्डो मुहूत्तों भिन्नमुहूर्त: अन्तर्मुहूर्तमित्यर्थः, नरकेपूरकर्पतो बिकुर्वणास्थितिकालः, तिर्यमनुष्येषु चखार्यन्तर्मुहानि, देवेवर्द्धमास उत्कर्षतो विकुर्वगाऽवस्थानकालः भणित: एप उत्कर्षतो विकुणाऽवस्थान कालो भणितस्तीर्थकरगणधरैः ।। सम्प्रति नरकेलाहाराविखरूपमाह-ये पुगला अनिष्टा नियमात्स तेषां भवत्याहारः, 'संस्थानं तु' संथानं पुनसेषां हुण्डं हुण्डमपि जघन्यमतिनिकृष्ठमनिष्टं बेदितव्यं, एत्तञ्च भवधारणीयशरीरमधिकृत्य वेदितव्यम् , उत्तरवैफियसंस्थानस्याप्रे वक्ष्य| माणसान् , इयं च प्रागुक्तार्थसङ्घहगाथा ततो न पुनरुक्तदोषः ।। सम्प्रति विकुर्वणास्वरूपमाह-सपा नैरयिकाणां विकुर्वणा 'खलु' |निश्चितमशुभा भवति, यदापि शुभं विकुर्विष्याग इति ते चिन्तयन्ति सथाऽपि तथाविधप्रतिकूलकोयतस्तेषामशुभैव चिकुर्वणा भवति, हैं तदपि च क्रिय-उत्तरक्रियशरीरमसंहननम , अस्थ्यभावान् . उपलक्षणमेतत् भवधारणीयं च वैक्रियशरीरमसंहननं. तथा हुण्डसं-1
स्थानं तन् उत्तरवैक्रियशरीर, हुण्डसंस्थाननाम्न एव भवप्रत्ययत उदयभावान् ।। कश्चिन् जीव: 'सर्वास्वपि पृथिवीषु रमप्रभादिषु तमस्तमापर्यन्तामु सर्वेष्वपि च 'स्थितिविशेषेषु' जघन्यादिरूपेषु 'असातः' असातोदयकलित उपपन्नः. उत्पत्तिकालेऽपि प्राग्भवमरणकालानुभूतमहादुःखानुवृत्तिभावान् , उत्पत्त्यनन्तरमपि 'असात एवं' असानोदयकलित एवं सकलमपि निरयभवं 'त्यजति क्षपMयति, न तु जानुचिदपि सुखलेशमप्यास्वादयति ।। आह-किं तत्र कदाचित्सातोदयोऽपि भवति येनेदमुच्यते ?, उच्यते. भवति, तथा
चाह--'उववाएण' इत्यत्र साम्यर्थे तृतीया, उपपातकाले 'सातं' सातवेदनीयकोदयं कश्चिद्वेदयते, य: प्रारभवे दाघरछेदादिष्यतिरेकेण । | मरणमुपगतोऽनविसङ्गिाष्ट्राध्यवसायी समुत्पद्यते, तदानीं हि न तस्य प्राग्भवानुवद्धमाधिरूपं दुःखं नापि क्षेत्रवभाव नापि परमाजाधामिककृतं नापि परस्परोपीरितं तत एवंविधदुःखाभाबादसौ सातं कश्चिन् वेदयते इत्युच्यते. 'देवकम्मुणा वावि' इति देवकर्मणा
दीप अनुक्रम [११७-१२९]
AROGREOGADCHOCOLX
~ 262~