________________
आगम
(१४)
प्रत
सूत्रांक [९०-९१]
दीप
अनुक्रम [१०६
1901
JE
“जीवाजीवाभिगम” - उपांगसूत्र - ३ (मूलं + वृत्ति:)
-
प्रतिपत्तिः [३],
उद्देशकः [(नैरविक)-२].
मूलं [ ९०-९१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः
रोपमे सप्त सागरोपमस्यैकादवाभागाः, दशमे जघन्या द्वे सागरोपमे सप्त सागरोपमस्यैकादशभागाः उत्कृष्टा द्वे सागरोपमे नत्र लागरोपमस्यैकादशभागाः, एकादशे जघन्या द्वे सागरोपमे नव सागरोपमस्यैकादशभागाः उत्कृष्टानि परिपूर्णानि त्रीणि नागरोपमाणि । वालुकाप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिस्त्रीणि सागरोपमाणि उत्कृष्टा त्रीणि सागरोपमाणि चत्वारः सागरोपमत्य नवभागाः, द्वितीये जयन्या त्रीणि सागरोपमाणि चत्वारः सागरोपमस्य नवभागाः उत्कृष्टा त्रीणि सागरोपमाणि अष्टौ सागरोपमस्य नवभागाः तृतीये जघन्या त्रीणि सागरोपमाणि अष्टौ सागरोपमस्य नवभागाः उत्कृष्टा चत्वारः सागरोपमाणि त्रयः सागरोपमस्य नत्रभागाः, चतुर्थे जघन्या चत्वारि सागरोपमाणि त्रयः सागरोपमस्य नवभागाः उत्कृष्टा चत्वारि सागरोपमाणि सप्त सागरोपमत्व नवभागाः पञ्चमे जघन्या चत्वारि सागरोपमाणि सप्त सागरोपमस्य नवभागाः उत्कृष्टा पच्च सागरोपमाणि द्वौ सागरोपमस्य नवभाग, पष्ठे अपत्येन पश्च सागरोपमाणि ही सागरोपमस्य नवभागौ उत्कृष्टा पश्च सागरोपमाणि पटू सागरोपमस्य नवभागाः सममे जघन्या पध्य साग| शेपभाणि पट् सागरोपमस्य नवभागाः उत्कृष्टा पट् सागरोपमाणि एकः सागरोपमस्य नत्रभागः, अष्टमे जघन्या पट् सागरोपमाणि एक: सागरोपमस्य नवभागः उत्कृष्टा पट् सागरोपमाणि पथ्य सागरोपमस्व नवभागाः, नवमे जघन्या पट् सागरोपमाथि पद सागरोपमस्य नवभागा: उत्कृष्टा परिपूर्णानि सप्त सागरोपमाणि, एपोऽत्र तात्पर्यार्थः- सागरोपमत्रयस्योपरि प्रतिप्रस्तदं क्रमेण चत्वारः सागरोपमस्य नवभागा बर्द्धयितव्यास्ततो यथोक्तपरिमाणं भवति । पप्रभायां प्रथमे प्रस्तटे जयन्या स्थितिः सप्र सागरोपमाणि उत्कृष्ट सप्त सागरोपमाणि त्रयः सागरोपमस्य सहभागाः, द्वितीये जघन्या सप्त सागरोपमाणि त्रयः सागरोपमस्य समभागाः उत्कृष्ट सत सागरोपमाणि पट सागरोपमस्य समभागाः, तृतीये जघन्या सप्त सागरोपमाणि यद् सागरोपमस्य सप्तभागाः कुठा सागरोप
For P&P Cy
~ 254 ~