________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ------
--------------------- उद्देशक: [(नैरयिक)-२], --------------------- मूलं [९०-९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
k
प्रत सूत्रांक [९०-९१]
दीप अनुक्रम
श्रीजीवा- द्वितीये प्रस्तदे एपैव शतगुणिता जघन्या उत्कृष्टा च वेदितव्या, तद्यथा-जघन्या दशवर्षलक्षा १०००००० उत्कृष्टा नवतिवर्षलक्षाः प्रतिपत्ती जावाभि ९००००००, तृतीये प्रस्तटे जघन्यतो नबतिवर्पलक्षा उत्कृष्टा पूर्वकोटी, चतुर्थे जघन्या पूर्व कोटी उत्कृष्टा सागरोपमस्य दशमो भागः, उद्देशः २ मलयगि-16
पञ्चमे जघन्या सागरोपमस्यैको दशभाग उत्कृष्टा द्वौ दशभागौ, षष्ठे जघन्या सागरोपमस्य द्वौ दशभागायुत्कृष्टा अयः, सप्तमे ज- नारकाणां
न्या अयः सागरोपमस्य दशभागा उत्कृष्टाश्चत्वारः, अष्टमे जघन्या चत्वारः सागरोपमस्य दशभागा उत्कृष्टा पथ, नवमे जयन्या स्थितिः ३१२५॥ पञ्च सागरोपमस्य दशभागा उत्कृष्टा पट् , दशमे जपन्या पटू सागरोपमस्य दृशभागा उत्कृष्टा सप्त, एकादशे जधन्या सप्त उर-12 सू०९१
पाटी, द्वादशे जघन्याऽष्टौ उत्कृष्टा नव, त्रयोदशे जघन्या नव सागरोपमस्य दशभागा उत्कृष्टा दश, परिपूर्णमेकं सागरोपममिति भावः । शर्करामभागां प्रथमे प्रस्तटे जघन्या एक सागरोपमं 'उत्कुष्टा एक सागरोपनं द्वौ च सागरोपमस्वैकादशभागी, द्वितीये प्रस्तटे जघन्या एक सागरोपमं द्वौ सागरोपमस्यै कादशभागो उत्कृष्टा एक सागरोपमं पखारः सागरोपमस्यैकादशभागाः, तृतीये जयन्या एकं सागरोपमं चत्वारः सागरोपमस्वैकादशभागा उत्कृष्टा एकं सागरोपमं पट् सागरोपममौकादशभागाः, चतुर्थे जघन्या एक सागरोपमं पद सागरोपमन्यैकादशभागा उत्कृष्टा एक सागरोपमम् अष्टौ सागरोपमस्यैकादशभागाः, पलमे जघन्या एक सागरोपमं अष्टी सागरोपमस्यैकादशभागाः उत्कृष्टा एक सागरोपमं दश सागरोपगबैकादश भागाः, पठे जघन्या एकं सागरोपमं2| दश सागरोपमस्कारशभागा उत्कृष्टाढे सागरोपमे एकः सागरोपमबैकादशभागः, सप्तमे जपन्या दे सागरोपमे एक: सागरोपम-18
खैकादशभाग उत्कृष्टा द्वे. सागरोपमे त्रयः सागरोपमस्यैकादशभागाः, अष्टमे जधन्या हे सागरोपमे त्रयः सागरोपमस्सैकादशभागाः ॥१२५॥ का उत्कृष्टा द्वे सागरोपमे पञ्च सागरोपमन्यैकादशभागाः, नवमे जपम्पा द्वे सागरोपने पञ्च सागरोपमस्यैकादशभागाः उत्कृष्टा । साग-12
[१०६
-१०७]
~253~