________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------- उद्देशक: (नैरयिक)-२], --- -------- मूलं [८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
L-CANCE
[८]
दीप अनुक्रम [१०५]
भवमुरस्वं तच तदलं च उरसाबलं तश समन्वागत:-समनुप्राप्त उरस्यबलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजमलजुयलवाह' इति, सली-ताल पक्षी तयोर्यमल युगलं-समशेणीक युगलं तलयमल युगलं, तद्वदतिसरली पीचरी च थाटू यस्य स| तलयमलयुगलबाहुः, 'लंघणपवणजवणपमहणसमत्धे इति, लङ्गने-अतिक्रमणे प्रबने-मनाक् पृथुतरविक्रमगतिगमने जवने
अतिशीघ्रगती प्रमर्दने-कठिनस्यापि बस्नुनश्चर्णनकरणे समर्थः लक्षनप्लवनजवनप्रमर्दनसमर्थः, कचिन् 'लंघणपवणजवणवायामहाणसमत्थे' इति पाटलत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, 'छेकः' द्वासप्ततिकलापण्डितः 'दक्षः' कार्याणामविलम्बितकारी, हैपठः' वाग्मी 'कुशल' सम्यक्रियापरिज्ञानवान् 'मेधावी' परस्पराव्याहतपूर्वापरानुसन्धानक्षः, अत एव 'निपुणसिप्पोवगए।
इति निपुणं यथा भवति एवं शिल्पं-क्रियासु कौशलमुपगतः-मानो निपुणशिल्पोपगतः, एक महान्तमयस्पिण्डम् 'उदकवारकसमान' लघुपानीयघटसमानं गृहीला 'तम्' अयस्पिण्डं तापयित्वा तापयित्वा ततो घनेन कुट्टयित्वा कुट्टयित्वा यायदेकाई वा यह वा वाव-| |दुत्कर्पतोऽर्तमासं संहन्यान् , ततो णमिति वाक्यालक्कारे 'तम्' अवस्पिण्डं शीतं, स च शीतो बहिर्मनाग्मात्रेणापि स्यादत आह'शीतीभूत' सर्वासना शीतपेन परिणतं अयोमयेन संदेशकेन गृहीला 'असद्भावस्थापनया' असद्भावकल्पनया नैतदभून न भवति
भविष्यति वा केवलमसद्भवमिदं कल्प्यत इति, उरणवेदनेषु नरकेषु प्रक्षिपेन , प्रक्षिप्य च स पुरुषो णमिति वाक्यालद्वारे 'उम्भिक हैसियनिमिसियंतरेण उन्मिपितनिमिपितान्तरेण यावताऽन्तरेण-यावता व्यवधानेन उन्मेष निमेपौ कि येते तावदन्तरप्रमाणेन काले
नातिक्रान्तेन पुनरपि प्रत्युद्धरिप्यामीतिकृत्वा यावद् द्रष्टुं प्रवर्त्तते तावन् 'प्रवितरमेव' प्रस्फुटितमेव, यदिवा 'प्रविलीनमेव नवनीत|मिव सर्वथा गलितमेव, यदिवा 'प्रविध्वस्तमेव सर्वथा भस्मसाजूतमेव पश्येन, न पुनः शकुयाद् अचिरात्तं अप्रस्फुटितं अविलीन
ॐ55
Elimins
~ 246~