________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], -------------------- उद्देशक: [(नैरयिक)-१], ------------------- मूलं [७९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [७९]
चरिमंते असीउत्तरं जोयणसयसहस्सं । घणोदहि उवरिल्ले असिउत्तरजोयणसयसहस्सं हेडिल्ले चरिमंते दो जोयणसयसहस्साई । इमीसे णं भंते! रयण पुढ० घणवातस्स उवरिल्ले चरिमंते दो जोयणसयसहस्साई । हेडिल्ले चरिमंते असंखेजाई जोयणसयसहस्साई । इमीसे गं भंते! रयण पु० तणुवातस्स उवरिल्ले चरिमंते असंखेज्जाई जोयणसयसहस्साई अबाधाए अंतरे हेहिल्लेवि असंखेज्जाई जोयणसयसहस्साई, एवं ओवासंतरेवि ॥ दोच्चाए णं भंते! पुढचीए उचरिल्लातो चरिमंताओ हेडिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा! पत्तीसुत्तरं जोयणसयसहस्सं अबाहाए अंतरे पण्णत्ते । सकरप्प० पु० उवरि घणोदधिस्स हेडिल्ले चरिमंते बावण्णुत्तरं जोयणसयसहस्सं अबाधाए । घणवातस्स असंखेजाई जोयणसयसहस्साई पण्णताई। एवं जाय उवासंतरस्सवि जावऽधेसत्तमाए, णवरं जीसे जं वाहल्लं तेण घणोदधी संबंधेतब्बो बुद्धीए । सकरप्पभाए अणुसारेणं घणोदहिसहिताणं इमं पमाणं ॥ तचाएणं भंते ! अडयालीसुत्तरं जोयणसतसहस्सं । पंकप्पभाए पुडवीए चत्तालीसुत्तरं जोयणसयसहस्सं । धूमप्पभाए पु. अहतीसुत्तरं जोयणसतसहस्सं । तमाए पु० छत्तीसुत्तरं जोयणसतसहस्सं । अधेसत्तमाए पु० अट्ठावीसुत्तरं जोयणसतसहस्सं जाव अधेसत्तमाए । एस णं भंते!
CAMERACK
दीप अनुक्रम
RSACSCGOSASARASASNA
[१३]
~ 202~