________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [-], ------------------------- उद्देशक: [-], ----------------------- मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्राक
दीप अनुक्रम
SWAANAANAANANARTARNAG
SARVARIANNAINAANANTARNIAANAANAANAANAARAAAAMAANAATA
अष्टि देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ५०.
श्रीस्थानाशाख्यनीयासंबद्धं श्रीमजिनप्रशिम्यचतुर्दशपूर्वधरविरचितं श्रीमन्मलयगिर्याचार्यसूत्रितविवरणयुत
श्रीमजीवाजीवाभिगमोपाङ्गं. प्रसेधकः-शाह नगीनभाई घेलाभाई जव्हेरी, अस्यैकः कार्यबाहकः । इन पुस्तकं मुम्बरां-शाह नगीनभाई घेलाभाई जव्हेरी, ५२६ जाहेरी बाजार इत्यनेन निर्णयसागरयन्त्रालये कोलभाटवीच्या २३ तमे आलये रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम्.
1 [अन्य पुनर्मुद्रणानगाः सर्वेऽधिकाराः स्वायत्ताः ]
चौरमंवत् २४४५. पिनरस्य १९७१५. काईट १९१९. प्रथमस्कारे प्रतयः ११५५]
मूल्यं ३-४-०
[R.R-4-1) SUNUMUNUMANUNUNUNUNUNUNUNUNUNUM
T
जीवाजीवाभिगम (उपांग)सूत्रस्य मूल "टाइटल पेज"
~1~