________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] जीवाजीवाभिगममूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [७६]
सू०७६
दीप
श्रीजीवा- पूर्णानि सप्त योजनानि धूमप्रभायाः सत्रिभागानि सप्त योजनानि तमःप्रभायास्त्रिभागोनान्यष्टौ योजनानि अधःसप्तमपृथिव्याः प्रतिपत्ती जीवाभि० परिपूर्णान्यष्टौ योजनानि, सूत्राक्षराणि तु सर्वत्र पूर्ववद्योजनीयानि ॥ सम्प्रति धनवातबल्यस्य तिर्यग्वाहल्यपरिमाणप्रतिपादनार्थ- उद्देशः१ मलयगि- माह-'इमीसे भंते!' इत्यादि, अस्था रत्नप्रभायाः पृथिव्या घनवातवलयस्तिर्यम्बाहल्येनार्द्धपञ्चमानि-सार्धनि चलारि योजरीयावृत्तिः नानि प्रशप्तः, अत ऊर्य तु प्रतिपृथिवि गब्यूतं बर्द्धनीयं, तथा चाह-द्वितीयस्याः पृथिव्याः क्रोशोनानि पञ्च योजनानि, नृतीयस्याः
| दिवाहल्यं पृथिव्याः परिपूर्णानि पञ्च योजनानि, चतुर्थ्याः पृथिव्याः सक्रोशानि पञ्च योजनानि, पञ्चम्याः पृथिव्या अर्द्धषष्टानि-सा नि !
पञ्च योजनानि, पाठयाः पृथिव्याः कोशोनानि षड् योजनानि, सप्तम्याः पृथिव्याः परिपूर्णानि पर् योजनानि || सम्प्रति तनुवातदिवलयस्य तिर्यगवाहल्यपरिमाणप्रतिपादनार्थमाह-'इमीसे णं भंते!' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्यास्तनुवातवलय:
कियत्' किंप्रमाणं 'बाहल्येन' तिर्यग्वाहल्येन प्रज्ञतः ?, भगवानाह-पटक्रोशबाहल्येन प्रज्ञप्तः, अत ऊर्ध्वं तु प्रतिपृथिवि क्रोशस्य | त्रिभागो वर्द्धनीयः, तथा चाह-द्वितीयस्याः पृथिव्याः सत्रिभागान् पट् क्रोशान् बाहल्येन प्रज्ञप्तः, तृतीयस्वाः पृथिव्याविभागोनान् | सप्त क्रोशान् चतुर्थ्याः पृथिव्याः परिपूर्णान् सप्त क्रोशान् पञ्चम्याः पृथिव्याः सत्रिभागान् सप्त क्रोशान् षष्ठयाः पृथिव्यात्रिभागोनान् अष्टौ कोशान् , अधःसप्तम्या: परिपूर्णान् अष्टौ कोशान् , उक्तश्च-"छच्चेव अद्धपंचमजोवणसङ्घ च होइ रयणाए । उदही |
पणतणुवाया (उ)जहासंखेण निदिहा ॥१॥ सतिभागगाउगाउयं च विभागो गाउयस्स बोद्धब्बो । आइधुवे पक्खेवो अहो अहो जाव है सत्तमिया ॥२॥" एतेषां च त्रयाणामपि धनोध्यादिविभागानामेकत्र मीलने प्रतिपुधिवि यथोक्तमपान्तरालमानं भवति ।। सम्प्रत्ये- ॥९६॥
तेष्वेव घनोदध्यादिबलयेषु क्षेत्रच्छेदेन कृष्णवर्णाद्युपेत द्रब्यास्तित्वप्रतिपादनार्थमाह-'इमीसे णं भंते! इत्यादि, पूर्ववद्भावनीयं,
अनुक्रम [९०
~195~