________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
----------- मूलं [२०-२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०-२३]
दीप अनुक्रम [२०-२३]
श्रीराजपची समागतस्तामेव दिशं प्रतिगतः । सम्पति सूर्याभो देवो धर्मदेशनाश्रवणतो जातप्रभूततरसंसारविरागः स्वविषयं भव्यत्वादिकं पि- नाट्यदर्शमलयमिरी-च्छिषुर्यत्करोति तदाह-'तए णमित्यादि, 'भवासद्धिए' इति वैः सिद्धिर्यस्यासी भवसिद्धिको, भव्य इत्यर्थः, तद्विपरीतोऽमवासिया वृत्तिः द्धिकः, अभव्य इत्यर्थः, भन्योऽपि कश्चिन्मिथ्याष्टिर्भवति कश्चित्सम्यग्दृष्टिस्तत आत्मनः सम्यग्दृष्टित्वनिश्चयाय पृच्छति-सम्यग.... ष्टिको मिथ्यादृष्टिकः, सम्यग्दृष्टिरपि कश्चित्परिमितसंसारो भवति कश्चिदपरिमितसंसारः, उपशमश्रेणिशिर प्राप्तानामपि केषाश्चि-12 दिनन्तसंसारभावाद, अतः पृच्छति-परीत्तसंसारिकोऽनन्तसंसारिकः ?, परीत्तः-परिमितः स चासो संसारश्च परीनसंसार: सोऽस्या
स्तीति परीत्तसंसारिका, 'अतोऽनेकस्वरादिकप्रत्ययः, एवमनंतश्चासौ संसारधानन्तसंसारः सोऽस्यास्तीति अनन्तसंसारिकः, परीत्तसंसारिकोऽपि कश्रित सुलभवोधिको भवति यथा शालिभद्रादिका, कश्चिदुर्लभयोधिको यथा पुरोहितपुत्रजीवः, ततः पृच्छति सुलभा बोधिः-भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ सुलभयोधिका, एवं दुर्लभवोधिकः, सुलभवोधिकोऽपि कश्चिद्रोधि लब्ध्वा विराधयति ततः पृच्छति-आराधयति-सम्यक पालयति बोधिमित्याराधकः, तद्विपरीतो विराधकः, आराधकोऽपि कवितद्भवमोक्षगामी न भवति ततः पृच्छति-चरमोऽचरमो वा, चरमोऽनन्तरभावी भवो यस्यासौ चरमः ' अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययस्ताविपरीतोऽचरमः, एवमुक्ते मूर्याभादिः श्रमणो भगवान् महावीरस्तं मूर्याभ देवमेवमवादीत-भोः मूर्याभ ! त्वं भवसिद्धिको नाभवसिद्धिकः, यावत्करणात् 'सम्मद्दिट्ठी नो मिच्छादिट्ठी परित्तसंसारिए नो अणंतसंसारिए मुल्लमबोहिए नो दुल्लभबोहिए आराहए नो विराहए' इति परिग्रहः ।। ' तुब्भे णं भंते ! ' तुम्भे इति यूयं णमिति वाक्यालङ्कारे भदन्त ! सर्व केवलवेदसा जानीय सर्व केवलदानेन पश्यप, अनेन द्रव्यपरिग्रहः, तत्र सर्वशब्दो देशकात्स्न्येऽपि वर्त्तते यथा अस्य सर्व
Plurasaram.org
| भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~97~