SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (१३) Tohaaraa प्रत सूत्रांक [२०-२३] दीप अनुक्रम [२०-२३] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) मूलं [२०-२३] ... आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः मुनि दीपरत्नसागरेण संकलित.. Jan Eatin ॐ यस्याः सा तथा तस्याः, 'महतिमहालियाए परिसाए' अतिशयेन महत्या पर्षदः 'ओहबले ' इति ओघेन प्रवाहेण बलं यस्य, न तु कथयतो बलहानिरुपजायते इति भावः, ' एवं जहा उनवाइए तहा भाणियव्वमिति, एवं यथा औपपातिके ग्रन्धे तथा वक्तव्यं, तचैवं- 'अइवले महाचले अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते सारदनवथणियमहुरगंभीरकुंचनिग्धोसदुंदुभिस्सरे उरेवित्थडाए कंठेवट्टियाए सिरेसमावनाए अगरलाए अमम्यणाए फुडविसयमहुरगंभीरगाहिगाए सव्वक्खरसन्निवाइयाए गिराए सव्वभासाणुगाॐ मिणीए सव्वसंसयविमोयणीए अपुणरुत्ताए सरस्सईए जोयणनीहारिणा सरेणं अद्धमागहाए भासाए भासइ, अरिहाधम्मं परिकहेइ, तंजहा अस्थि लोए अस्थि अलोए अस्थि जीवे अन्थि अजीवेत्यादि, तावत् यावत् तए णं सा महइमहालिया मणुस्सपरिसा समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुट्टा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करे करिता बंद नमसइ २ ता एवं वयासी सुयवखाए णं भंते! निम्गंथे पावयणे, नत्थि णं केई समणे माहणे वा एरिसं धम्ममा - ॐ इक्खित्तए, एवं वइत्ता जामेव दिसि पाउब्भूता तामेव दिसिं पडिगया । तए णं सेए राया समणस्स भगवतो महावीरस्स ॐ अंतिए धम्मं सोचा निसम्म हतुचित्तमानंदिए जाव हरिसवसविसप्पमाणाहियए समणं भगवं महावीरं बंदर नमसर वंदिता ॐ नमसित्ता पसिणाई पुच्छर पुच्छित्ता अट्ठाई परियाएर परियाइता उडाए उडेइ उद्वित्ता समणं भगवं महावीरं बंद नमसइ २ एवं बयासी-सुयक्खाए णं भंते । निग्गंथे पात्रयणे जाव एरिसं धम्ममाइक्वित्तए, एवं वइत्ता हत्थिं दुरूहइ दुरूहित्ता समणस्स भगवतो महावीरस्स अंतियाभो अंग्रसालवणाओ हमाओ पडिनिकत्तम पडिनिक्खमित्ता जामेन दिसिं पाउन्भूर तामेव दिसिं पडिगते" इति इदं च प्रायः सकलमपि सुगमं नवरं यामेव दिशमवलन्त्र्य, किमुक्तं भवति ? यतो दिशः सकाशात् प्रादुर्भूतः - समवसरणे ॐ भगवत् महावीरस्य संमुखः सूर्याभदेव कृत् नाट्यविधि-दर्शनं For Parata Lise Only ~96~ 7058168835383939 rary.org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy