SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५] दीप अनुक्रम श्रीराजपनी जारीयरूवामिति माग्वत्, कचिदेतन दृश्यते, 'कश्चणमणिरयणथूभियाग'मिति काश्चनं च मणयश्च रत्नानि च काश्चनमणिर-दिव्ययानमलयगिरी- नानि तेषां तन्मयी स्तूपिका-शिखरं यस्य तत्तथा नानाविधाभिः-नानाप्रकाराभिः पञ्चवर्णाभिर्घष्टाभिः पताकाभित्र परि सामस्त्येन करणम् या वृत्तिः मण्डितमग्रं शिखरं यस्य तन्नानाविधपश्चवर्णघण्टापताकापरिमण्डिताग्रशिखर, चपलं-चञ्चलं चिकचिकीयमानत्वात् मरीचिकवचं-कि रणजालपरिक्षेपं विनिर्मुश्चत् ' लाउल्लोइयमहियामिति लाइयं नाम-यद्भूमोमयादिनोपलेपनं उल्लोइयं-कुड्यानां मालस्य च सेटि" कादिभिः सम्पृष्टीकरणं लाउल्लोइयाभ्यामिव महितं पूजितं लाउलोइयमहियं, तथा गोशीण-गोशीर्षनामकचन्दनेन दर्दरेण बहलेन चपेटाकारेण वा दत्ताः पश्चाङ्गुलयस्तला-हस्तका यत्र तद्दोशीर्षरक्तचन्दनददरदत्तपश्चाङ्गालितलं, तथा उपचिता-निवेशिताः चन्दनकलशा-मङ्गलकलशा यत्र तदुपचितचन्दनकलश, 'चंदणघडसुकयतोरणपडिदुवारदेसभागमिति' चन्दनघदैः- चन्दनकलशैः सुकृतानि-सुष्ठ कृतानि शोभितानीति तात्पर्यार्थः, यानि तोरणानि तानि चन्दनघटसुकृतानि तानि तोरणानि प्रति द्वारदेशभाग-द्वारदेश-13 भागे यत्र तत् चन्दनघटसुकृततोरणप्रतिद्वारदेशभार्ग, तथा 'आसोसत्तविपुलबट्टबग्धारियमल्लदामकलाब 'मिति आ-अवाङ, अधोभूमी लग्न इत्यर्थः, उत्सतं-ऊर्बसक्तं उल्लोचतले उपरि सम्बद्ध इत्यर्थः विपुलो-विस्तीर्णः वृत्तो-वषुलः वग्यास्यि इति-प्रल-16 लम्बितो माल्यदामकलापः पुष्पमालासमूहो यत्र तदासकोत्सतविपुलवृत्तमलम्बितमाल्यदामकलापं, तथा पश्चवर्णेन सरसेन-सच्छा-14 येन सुरभिणा मुक्तेन-क्षिसेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं पञ्चवर्णसरससुरभिमुक्तपुष्पपुजोपचारकलितं, 'कालागुरुषव ||३६ जारकुन्दुरुक्कतुरुकधूवमघमघंतगन्धुद्धयाभिरामं सुगंधवरगंधियं गंधचट्टिभूय' मिति प्राग्वत, तथा अप्सरोगणानां सङ्यः-समुदायस्तेन सम्यग् रमणीयतया विकीर्ण-व्याप्तमप्सरोगणसङ्घविकीर्ण, तथा दिव्यानां त्रुटितानाम् आतोद्यानां वेणुवीणामृदङ्गादीनां ये| क [१५] Jumitaram.org सूर्याभदेवस्य दिव्ययान करणं ~ 75~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy