SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५] दीप 'तए णमित्यादि, ततः स आभियोगिको देवस्तस्य दिव्यस्य यानविमानस्य बहुमध्यदेशभागे अत्र महत्प्रेक्षागृहमण्डपं विकुति, कथम्भूतमित्याह-अनेकस्तम्भशतसनिविष्टं तथा अधुगता-अत्युत्कटा सुकृता-मुष्ट निष्पादिता वरवेदिकानि तोरणानि बररचिताः शालभञ्जिकाध यत्र तदभ्युद्गतसुकृतवरवेदिकातोरणवररचितशालभञ्जिकार्क, तथा मुश्लिटा विशिष्टा लसंस्थिताः-मनोज्ञ-10 संस्थानाः प्रशस्ताः प्रशस्तवास्तुलक्षणोपेता वैडूयविमलस्तम्भा-चैयरत्नमया विमलाः स्तम्भा यत्र तत् सुश्लिष्टविशिष्टलष्टसंस्थितपशस्तवड्यविमलस्तम्भ, तथा नाना मणयः खचिता यत्र भूमिभागे स नानामणिखचितः मुखादिदर्शनात् क्तान्तस्य पाक्षिकः परनिपातः नाणामणिखचित उज्ज्वलो बहुसमा अत्यन्तसमः मुविभक्तो भूमिभागो यत्र तत् नानामणिखचितोज्ज्वलबहुसममुविभक्तभूमिभाग, तथा इहामृगा काः ऋषभतुरगनरमगरविहगाः प्रतीताः ब्याला:-स्वापदभुजगाः किंनरा-व्यन्तरविशेषाः रुरचो मृगाः सरभाः-आटव्या महाकायाः पशवः चपरा-आटच्या गावः कुञ्जरा-दन्तिनः वनलता-अशोकादिलताः पालताः पविन्यः एतासां भक्त्या-विच्छित्त्या |चित्रम्-आलेखो यत्र तदिहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापमलताभक्तिचित्रं, तथा स्तम्भोगतया-स्तम्भोपरिवर्तिन्या बन्चरत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोगतवनवेदिकापरिगताभिरामं, 'विजाहरजमलजुगलजन्तजुत्तं पिब अञ्चीसहस्समालिणीय मिति विद्या धरन्तीति विद्याधरा-विशिष्टविद्याशक्तिमन्तः तेषां यमलयुगलानि-समानशीलानि द्वन्द्वानि तेषां यन्त्राणि-प्रपश्चविशेषास्तैर्युक्तमिव अर्चिषां-मणिरत्नप्रभाज्वालानां सहस्रमालनीयं-परिचा-2 चारणीयं, किमुक्तं भवति ?-एवं नाम अत्यद्भुतमणिरत्नप्रभाजालैराकलितमिव भाति यथा नूनमिदं न स्वाभाविकं, फिन्त विशिष्टविद्याशक्तिमत्पुरुषप्रपश्चप्रभावितामिति, 'रूवगसहस्सकलितं भिसिमाणं भिभिसमाणं चकखुल्लोयणलेसं मुहफास सस्सि-R अनुक्रम [१५] Santaintamanna muraryorg सूर्याभदेवस्य दिव्ययान करणं ~ 74~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy