SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५] श्रीराजपनी आलिंगपुकखरे इ वेति आलिङ्गो-मुरजनामा वाधविशेषः तस्य पुष्करं-चर्मपुटं तत्किलात्यन्तसममिति तेनोपमा क्रियते, इति- दिव्यय मलयगिरीशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तियोतकाः, बाशब्दाः समुच्चये, मृदङ्गने लोकमतीतो मर्दलस्तस्य पुष्करं मृदङ्गापुष्करं करणम या वृत्तिःका परिपूर्ण' पानीयेन भृतं तडाकं सरस्तस्य तलम्-उपरितनो भागः सरस्तलं, करतलं प्रतीत, चन्द्रमण्डलं सूर्यमण्डलं च यद्यपि तत्त्व वृत्त्या उत्तानीकृतार्द्धकपित्थाकारं पीठमासादापेक्षया वृत्तालेखमिति तद्तो दृश्यमानो भागो न समतालस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डल सुप्रसिद्ध, 'उरम्भचम्मे इ. वेत्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्सवितते । इति विशेषण योगः, उरभ्रः-उरणः, वृषभवराहसिंहव्याघ्रच्छगलाः प्रतीताः द्वीपी-चित्रकः, एतेषां प्रत्येकं चर्म अनेकैः शङ्खममाणैः कीलककसहस्रः, महद्भिाह कीलकैस्ताढितं प्रायो मध्ये क्षामं भवति, तथारूफ्ताडासम्भवात् अतः शङ्खग्रहणं, 'विततं ' विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि यानविमानस्यान्तर्वहुसमो भूमिभागः, पुनः कथम्भूत इत्याह-'णाणाविहपंचवन्नेहिं| मणीटिं उबसोभिते ' नानाविधा:-जातिभेदानानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः, कथम्भूतैरित्याह-'आवडे' इत्यादि, आव दीनि मणीनां लक्षणानि, तत्रावः प्रतीतः एफस्यावर्चस्य प्रत्यभिमुख आवतः प्रत्यावर्तः श्रेगिः-तथाविधविन्दुजा पङ्किकास्तस्याश्च श्रेणेयर्या च निर्गता अन्या श्रेणिः सा मणिः स्वस्तिकः प्रतीतः सौबस्तिकपुष्पमाणवी लक्षणविशेषी लोकात्मत्येतब्यौ । बर्द्धमानफं-शरावसम्पुटं मत्स्यकाण्डकमकरकाण्डके प्रतीते 'जारमारेति' लक्षणविशेयी सम्यम्मणिलक्षगवेदिनो लोकाद्वेदितव्यो, का पुष्पावलिपनपत्रसागरतरङ्गवासन्तीलतापमलताः सुप्रतीताः तासां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषु ते आवर्गप्रत्यावनें-18॥३१॥ श्रेणिप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपमपत्रसागरतरङ्गवासन्तीलतापमलताभ दीप Farli अनुक्रम [१५] SAREairabindARAN daunasurary.orm सूर्याभदेवस्य दिव्ययान करणं ~65M
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy