SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [4] दीप अनुक्रम [4] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) मूलं [...] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः मुनि दीपरत्नसागरेण संकलित.. महावीरस्स जाव संपाविउकामस्स, वंदामि णं भगवन्तं तत्थगयं इह गते ] पासद मे भगवं तत्थ ग इहगतंतिकटु वंदति णमंसति वंदित्ता णमंसित्ता सीहासणवरगए पुव्याभिमुहं सण्णिसण्णे । ( सू० ५ ) तप णं तस सुरियाभस इमे तारूवे अन्भत्थिते चिंतिते मणोगते संकप्पे समुपज्जित्था 'तत्र' तस्मिन्विपुलेनावधिना जम्बूद्वीपविषये दर्शने प्रवर्तमाने सति 'श्रमणं' श्राम्यति तपस्यति नानाविधमिति श्रमणः, भगःसमग्रैश्वर्यादिलक्षणः, उक्तं च- “ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गन्ना ॥ १ ॥ " भगोऽस्यास्तीति भगवान् भगवन्तं 'सुर वीर विक्रान्तौ वीरयति - रुपायान् प्रति विक्रामति स्मेति वीरः महाश्वासौ वीरव महावीरस्तं, जम्बूद्वीपे भारते वर्षे आमलकल्पायां नगर्यौ वहिराम्रशालवने चैत्ये अशोकवरपादपस्याधः पृथिवीशिलापट्ट के सम्पर्यङ्कनिषण्णं श्रमणगणसमृद्धिसंपरिवृत प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति, दृष्ट्रा च 'हट्टतुद्रुमाणंदिए' इति, दृष्टतुष्टोऽतीवतुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापन्नो, यथा-अहो भगवानास्ते इति, तुष्टः सन्तोषं कृतवान्, यथा-भव्यमभूत् यन्मया भगवानालोकितः, तोषवशादेव चित्तमानन्दितं स्फीतीभूतं 'टु नदि समृद्धाविति वचनात् यस्य स चित्तानन्दितः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वय २ मीलने कर्मधारयः, 'पीमणे ॐ इति' प्रीतिर्मनसि यस्यासौ प्रीतिमनाः, भगवति बहुमानपरायण इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् 'परमसोमणस्सिए' इति शोभनं मनो यस्य स सुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्यं च परमसौमनस्यं तत्सञ्जातमस्येति परमसौमन | भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनं For Par Lise Only ~ 34~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy