SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ----------- मूलं [...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजप्रश्नी मलयगिरी सूर्याभेण वीरदर्शन प्रत या वृत्तिः सुत्राक ॥१५॥ (५) अहापडिरुवं उंग्गह उग्गिणिहत्ता संजमणं तवसा अप्पाणं भावमाणं पासति, पासित्ता हद्वट्ठचित्तमाणदिए णदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए विकसियवरकमलणयणे पयलियवरकडगतुडियकेउरमउडकुंडलहारविरायंतरइयवच्छे पालंबपलंबमाणघोलंतभूमणधरे ससंभमं तुरियचवलं सुरवरे (जाव)[सीहासणाओ अब्भुढेइ २ चा पायपीढाओ पञ्चोरुहति, २ चा एगसाडियं उत्तरासंगं करति, २त्ता सनट्रपयाई तित्थयराभिमुहे अणुगच्छति. २सा वाम जाणं अंचेति. २ ना दाहिणं जाणुं धरणितलंसि णिहहु तिखुनो मुद्धाणं धरणितलंसि णिवेसेइ, णिवेसित्ता ईसिं पचुन्नमइ, ईसिं पभुन्नमइत्ता करतलपरिग्गहियं दसणहं सिरसावनं मत्थए अंजलिं कड्ड एवं वयासी-णमोऽत्थु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चखुदयाणं मग्गदयाणं जीवदयाणं सरणयाण बोहिदयाणं धम्मयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्ठीणं अप्पडिहयवरनाणदसणधराणं वियदृच्छउमाणं जिणाणं जावयाणं तिषणाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सम्वन्नूर्ण सव्वदरसीणं सिवमयलमरुयमणंतमल्सयमवाचाहमपुणरावनं सिद्धिगइनामधेयं ठाणं संपचाणं, नमोऽस्थु ण समणस्स भगवओ दीप अनुक्रम SAMEmirathun W eenetaram.org | भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनं ~33~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy