SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (१३) "राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [८१-८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [८१-८२] जन्मोत्सवसम्बन्धिनो सा स्थितिपतिता नां, तृतीये दिवसे चन्द्रसूर्यदर्शनोत्सर्व, पष्ठे दिवसे जागरिकां-रात्रिमागरणरूपां 'निपते असुइजम्मकम्मकरणे' इति निर्वते-अतिक्रान्ते अशुचोना-जानिक गां करणे 'आसाएमाणा' हात मा परिभोजयति आस्वादयंती 'वीसाएमाणा' विविधखाद्यादि स्वादयंती 'परिभाएमाणा' इति परिभाजयन्ती-अन्योs-|| न्यमपि यच्छन्तौ मातापितराविति प्रक्रमः, 'जिमिती' भुक्तवन्तौ भुत्तुत्तरे'ति भुक्तात्तरकाल 'आगत 'त्ति आगती। उपवेशनस्थाने इति गम्यते, 'आयन्ता' इति आचान्तौ शुद्धोदकयोगेन चौक्षी लेसियायपनयनेन अन एव परमधिKI भूतौ । 'तए णं तस्स दृढपण्णस्स अम्मापियरो आणुपुल्वेणं ठिइपडिय मित्यायुक्तमनुक्तं च संक्षेपत उपदर्शयति, सुगर्म | FII चेत् , नवरं प्रजेमन-भक्तग्रहण पचक्रमण-पदाभ्यां गमनं पजपणग' मिति जल्लने' कग्णवेहणग' कर्णवेधन परछरपडि लेहणग' संवत्सरपतिलेखनं प्रथमः संवत्सरोऽभूदित्येवं संवत्सरलेखनपूर्व महोत्सवकरगं 'चूलोवगयण' चूडोपनयन मुण्डने अन्नाणि य बहूणि' इत्यादि, अन्यानि च बहूनि गर्भाधानजन्मादोनि 'कौतुकानि' उत्सव विशेषरूपाणि 'महया इड्डी-4 सकारसमुदएणं' ति महत्या ऋद्धचा महता सत्कारेण-पूजया महता समुदयेन जनानामिति ॥ (सू०८१-८२)॥ तए णं दढपतिपणे दारए पंचधाईपशिक्खत्ते खीरधाईए मज्जणधाईए मंडणघाईए अंकधाईए किलावणधाईए, अन्नाहि य यहूहिं चिलाइयाहिं वामणियाहिं वडभियाहिं बधराहिं बहुसियाहि जोहियाहिं पण्णवियाहिं ईसिणियाहि वारुणियाहिं लासियाहिं लाउसियाहि दमिलीहिं सिंहलीहिं आरबीहिं पालदीहिं पकणीहिं पहलीहिं मुरंडीहि पारसोहिं जाणादेसीविदेस दीप अनुक्रम [८१-८२] IAS प्रदेशी राज्ञस्य आगामि भवा: एवं मोक्ष-प्राप्ति: ~296~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy